HYMN LXXXII. Savitar: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

तत सवितुर वर्णीमहे वयं देवस्य भोजनम |
शरेष्ठं सर्वधातमं तुरम भगस्य धीमहि ||

अस्य हि सवयशस्तरं सवितुः कच चन परियम |
न मिनन्ति सवराज्यम ||

स हि रत्नानि दाशुषे सुवाति सविता भगः |
तम भागं चित्रम ईमहे ||

अद्या नो देव सवितः परजावत सावीः सौभगम |
परा दुष्वप्न्यं सुव ||

विश्वानि देव सवितर दुरितानि परा सुव |
यद भद्रं तन न आ सुव ||

अनागसो अदितये देवस्य सवितुः सवे |
विश्वा वामानि धीमहि ||

आ विश्वदेवं सत्पतिं सूक्तैर अद्या वर्णीमहे |
सत्यसवं सवितारम ||

य इमे उभे अहनी पुर एत्य अप्रयुछन |
सवाधीर देवः सविता ||

य इमा विश्वा जातान्य आश्रावयति शलोकेन |
पर च सुवाति सविता ||

tat savitur vṛṇīmahe vayaṃ devasya bhojanam |
śreṣṭhaṃ sarvadhātamaṃ turam bhaghasya dhīmahi ||

asya hi svayaśastaraṃ savituḥ kac cana priyam |
na minanti svarājyam ||

sa hi ratnāni dāśuṣe suvāti savitā bhaghaḥ |
tam bhāghaṃ citram īmahe ||

adyā no deva savitaḥ prajāvat sāvīḥ saubhagham |
parā duṣvapnyaṃ suva ||

viśvāni deva savitar duritāni parā suva |
yad bhadraṃ tan na ā suva ||

anāghaso aditaye devasya savituḥ save |
viśvā vāmāni dhīmahi ||

ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe |
satyasavaṃ savitāram ||

ya ime ubhe ahanī pura ety aprayuchan |
svādhīr devaḥ savitā ||

ya imā viśvā jātāny āśrāvayati ślokena |
pra ca suvāti savitā ||

English Translation

Translated by Ralph T.H. Griffith

1. WE crave of Savitar the God this treasure much to be enjoyed.
The best, all-yielding, conquering gift of Bhaga we would gladly win.

2 Savitar’s own supremacy, most glorious and beloved of all,
No one diminisheth in aught.

3 For Savitar who is Bhaga shall send riches to his worshipper.
That wondrous portion we implore.

4 Send us this day, God Savitar, prosperity with progeny.
Drive thou the evil dream away.

5 Savitar, God, send far away all sorrows and calamities,
And send us only what is good.

6 Sinless in sight of Aditi through the God Savitar’s influence,
May we obtain all lovely things.

7 We with our hymns this day elect the general God, Lord of the good,
Savitar whose decrees are true.

8 He who for ever vigilant precedes these Twain, the Day and Night,
Is Savitar the thoughtful God.

9 He who gives glory unto all these living creatures with the song,
And brings them forth, is Savitar.