HYMN LXXXIV. Indra: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि |
आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ||

इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम |
रषीणां च सतुतीरुप यज्ञं च मानुषाणाम ||

आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी |
अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना ||

इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम |
शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने ||

इन्द्राय नूनमर्चतोक्थानि च बरवीतन |
सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः ||

नकिष टवद रथीतरो हरी यदिन्द्र यछसे |
नकिष टवानु मज्मना नकिः सवश्व आनशे ||

य एक इद विदयते वसु मर्ताय दाशुषे |
ईशानो अप्रतिष्कुत इन्द्रो अङग ||

कदा मर्तमराधसं पदा कषुम्पमिव सफुरत |
कदा नःशुश्रवद गिर इन्द्रो अङग ||

यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति |
उग्रं तत पत्यते शव इन्द्रो अङग ||

सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः |
या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम ||

ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः |
परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर… ||

ता अस्य नमसा सहः सपर्यन्ति परचेतसः |
वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर… ||

इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः |
जघान नवतीर्नव ||

इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम |
तद विदच्छर्यणावति ||

अत्राह गोरमन्वत नाम तवष्टुरपीच्यम |
इत्था चन्द्रमसो गर्हे ||

को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून |
असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात ||

क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति |
कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय ||

को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः |
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ||

तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम |
न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः ||

मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन |
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ||

 

asāvi soma indra te śaviṣṭha dhṛṣṇavā ghahi |
ā tvā pṛṇaktvindriyaṃ rajaḥ sūryo na raśmibhiḥ ||

indramid dharī vahato.apratidhṛṣṭaśavasam |
ṛṣīṇāṃ ca stutīrupa yajñaṃ ca mānuṣāṇām ||

ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī |
arvācīnaṃ su te mano ghrāvā kṛṇotu vaghnunā ||

imamindra sutaṃ piba jyeṣṭhamamartyaṃ madam |
śukrasya tvābhyakṣaran dhārā ṛtasya sādane ||

indrāya nūnamarcatokthāni ca bravītana |
sutā amatsurindavo jyeṣṭhaṃ namasyatā sahaḥ ||

nakiṣ ṭvad rathītaro harī yadindra yachase |
nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe ||

ya eka id vidayate vasu martāya dāśuṣe |
īśāno apratiṣkuta indro aṅgha ||

kadā martamarādhasaṃ padā kṣumpamiva sphurat |
kadā naḥśuśravad ghira indro aṅgha ||

yaścid dhi tvā bahubhya ā sutāvānāvivāsati |
ughraṃ tat patyate śava indro aṅgha ||

svādoritthā viṣūvato madhvaḥ pibanti ghauryaḥ |
yā indreṇa sayāvarīrvṛṣṇā madanti śobhase vasvīranu svarājyam ||

tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ |
priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr… ||

tā asya namasā sahaḥ saparyanti pracetasaḥ |
vratānyasya saścire purūṇi pūrvacittaye vasvīr… ||

indro dadhīco asthabhirvṛtrāṇyapratiṣkutaḥ |
jaghāna navatīrnava ||

ichannaśvasya yacchiraḥ parvateṣvapaśritam |
tad vidaccharyaṇāvati ||

atrāha ghoramanvata nāma tvaṣṭurapīcyam |
itthā candramaso ghṛhe ||

ko adya yuṅkte dhuri ghā ṛtasya śimīvato bhāmino durhṛṇāyūn |
asanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyāṃ ṛṇadhat sa jīvāt ||

ka īṣate tujyate ko bibhāya ko maṃsate santamindraṃ ko anti |
kastokāya ka ibhāyota rāye.adhi bravat tanve ko janāya ||

ko aghnimīṭṭe haviṣā ghṛtena srucā yajātā ṛtubhirdhruvebhiḥ |
kasmai devā ā vahānāśu homa ko maṃsate vītihotraḥ sudevaḥ ||

tvamaṅgha pra śaṃsiṣo devaḥ śaviṣṭha martyam |
na tvadanyo maghavannasti marḍitendra bravīmi te vacaḥ ||

mā te rādhāṃsi mā ta ūtayo vaso.asmān kadā canā dabhan |
viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā ||

English Translation

Translated by Ralph T.H. Griffith

1. The Soma hath been pressed for thee, O Indra; mightiest, bold One, come.
May Indra-vigour fill thee full, as the Sun fills mid-air with rays.

2 His pair of Tawny Coursers bring Indra of unresisted might
Hither to Ṛṣis’ songs of praise and sacrifice performed by men.

3 Slayer of Vṛtra, mount thy car; thy Bay Steeds have been yoked by prayer.
May, with its voice, the pressing-stone draw thine attention hitherward.

4 This poured libation, Indra, drink, immortal, gladdening, excellent.
Streams of the bright have flowed to thee here at the seat of holy Law.

5 Sing glory now to Indra, say to him your solemn eulogies.
The drops poured forth have made him glad: pay reverence to his might supreme.

6 When, Indra, thou dost yoke thy Steeds, there is no better charioteer:
None hath surpassed thee in thy might, none with good steeds o’ertaken thee.

7 He who alone bestoweth on mortal man who offereth gifts,
The ruler of resistless power, is Indra, sure.

8 When will he trample, like a weed, the man who hath no gift for him?
When, verily, will Indra hear our songs of praise?

9 He who with Soma juice prepared amid the many honours thee,—
Verily Indra gains thereby tremendous might.

10 The juice of Soma thus diffused, sweet to the taste, the bright cows drink,
Who for the sake of splendour close to mighty Indra’s side rejoice, good in their own supremacy.

11 Craving his touch the dappled kine mingle the Soma with their milk.
The milch-kine dear to Indra send forth his death-dealing thunderbolt, good in their own supremacy.

12 With veneration, passing wise, honouring his victorious might,
They follow close his many laws to win them due preeminence, good in their
own supremacy.

13 With bones of Dadhyach for his arms, Indra, resistless in attack,
Struck nine-and-ninety Vṛtras dead.

14 He, searching for the horse’s head, removed among the mountains, found
At Śaryaṇāvān what he sought.

15 Then verily they recognized the essential form of Tvaṣṭar’s Bull,
Here in the mansion of the Moon.

16 Who yokes to-day unto the pole of Order the strong and passionate steers of checkless spirit,
With shaft-armed mouths, heart-piercing, health-bestowing?
Long shall he live who richly pays their service.

17 Who fleeth forth? who suffereth? who feareth? Who knoweth Indra present, Indra near us?
Who sendeth benediction on his offspring, his household, wealth and person, and the People?

18 Who with poured oil and offering honours Agni, with ladle worships at appointed seasons?
To whom to the Gods bring oblation quickly? What offerer, God-favoured, knows him thoroughly?

19 Thou as a God, O Mightiest, verily blessest mortal man.
O Maghavan, there is no comforter but thou: Indra, I speak my words to thee.

20 Let not thy bounteous gifts, let not thy saving help fail us, good Lord, at any time;
And measure out to us, thou lover of mankind, all riches hitherward from men.