HYMN LXXXIV. Indra-Varuṇa – Rig Veda – Book 7

आ वां राजानावध्वरे वव्र्त्यां हव्येभिरिन्द्रावरुणा नमोभिः |
पर वां घर्ताची बाह्वोर्दधाना परि तमना विषुरूपा जिगाति ||

युवो राष्ट्रं बर्हदिन्वति दयौर्यौ सेत्र्भिररज्जुभिः सिनीथः |
परि नो हेळो वरुणस्य वर्ज्या उरुं न इन्द्रः कर्णवदु लोकम ||

कर्तं नो यज्ञं विदथेषु चारुं कर्तं बरह्माणि सूरिषुप्रशस्ता |
उपो रयिर्देवजूतो न एतु पर णः सपार्हाभिरूतिभिस्तिरेतम ||

अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम |
पर य आदित्यो अन्र्ता मिनात्यमिता शूरो दयते वसूनि ||

इयमिन्द्रं वरुणमष्ट मे गीः परावत तोके तनये तूतुजाना |
सुरत्नासो देववीतिं गमेम यूयं पात … ||

 

ā vāṃ rājānāvadhvare vavṛtyāṃ havyebhirindrāvaruṇā namobhiḥ |
pra vāṃ ghṛtācī bāhvordadhānā pari tmanā viṣurūpā jighāti ||

yuvo rāṣṭraṃ bṛhadinvati dyauryau setṛbhirarajjubhiḥ sinīthaḥ |
pari no heḷo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavadu lokam ||

kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtaṃ brahmāṇi sūriṣupraśastā |
upo rayirdevajūto na etu pra ṇaḥ spārhābhirūtibhistiretam ||

asme indrāvaruṇā viśvavāraṃ rayiṃ dhattaṃ vasumantaṃ purukṣum |
pra ya ādityo anṛtā minātyamitā śūro dayate vasūni ||

iyamindraṃ varuṇamaṣṭa me ghīḥ prāvat toke tanaye tūtujānā |
suratnāso devavītiṃ ghamema yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. KINGS, Indra-Varuṇa, I would turn you hither to this our sacrifice with gifts and homage.
Held in both arms the ladle, dropping fatness, goes of itself to you whose forms are varied.

2 Dyaus quickens and promotes your high dominion who bind with bonds not wrought of rope or cordage.
Far from us still be Varuṇa’s displeasure may Indra give us spacious room to dwell in.

3 Make ye our sacrifice fair amid the assemblies: make ye our prayers approved among our princes.
May God-sent riches come for our possession: further ye us with your delightful succours.

4 O Indra-Varuṇa, vouchsafe us riches with store of treasure, food, and every blessing;
For the Āditya, banisher of falsehood, the Hero, dealeth wealth in boundless plenty.

5 May this my song reach Varuṇa and Indra, and, strongly urging, win me sons and offspring.
To the Gods’ banquet may we go with riches. Preserve us evermore, ye Gods, with blessings.