HYMN LXXXIX. Indra. – Rig Veda – Book 10

इन्द्रं सतवा नर्तमं यस्य मह्ना विबबाधे रोचना वि जमोन्तान |
आ यः पप्रौ चर्षणीध्र्द वरोभिः परसिन्धुभ्यो रिरिचानो महित्वा ||

स सूर्यः पर्युरू वरांस्येन्द्रो वव्र्त्याद रथ्येवचक्रा |
अतिष्ठन्तमपस्यं न सर्गं कर्ष्णा तमांसित्विष्या जघान ||

समानमस्मा अनपाव्र्दर्च कष्मया दिवो असमं बरह्मनव्यम |
वि यः पर्ष्ठेव जनिमान्यर्य इन्द्रश्चिकाय नसखायमीषे ||

इन्द्राय गिरो अनिशितसर्गा अपः परेरयं सगरस्य बुध्नात |
यो अक्षेणेव चक्रिया शचीभिर्विष्वक तस्तम्भप्र्थिवीमुत दयाम ||

आपान्तमन्युस्त्र्पलप्रभर्मा धुनिः शिमीवाञ्छरुमान्र्जीषी |
सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानि देभुः ||

न यस्य दयावाप्र्थिवी न धन्व नान्तरिक्षं नाद्रयःसोमो अक्षाः |
यदस्य मन्युरधिनीयमानः सर्णाति वीळुरुजति सथिराणि ||

जघान वर्त्रं सवधितिर्वनेव रुरोज पुरो अरदन नसिन्धून |
बिभेद गिरिं नवमिन न कुम्भमा गा इन्द्रोक्र्णुत सवयुग्भिः ||

तवं ह तयद रणया इन्द्र धीरो.असिर्न पर्व वर्जिनाश्र्णासि |
पर ये मित्रस्य वरुणस्य धाम युजं न जनामिनन्ति मित्रम ||

पर ये मित्रं परार्यमणं दुरेवाः पर संगिरः परवरुणं मिनन्ति |
नयमित्रेषु वधमिन्द्र तुम्रं वर्षन्व्र्षाणमरुषं शिशीहि ||

इन्द्रो दिव इन्द्र ईशे पर्थिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम |
इन्द्रो वर्धामिन्द्र इन मेधिराणामिन्द्रःक्षेमे योगे हव्य इन्द्रः ||

पराक्तुभ्य इन्द्रः पर वर्धो अहभ्यः परान्तरिक्षात परसमुद्रस्य धासेः |
पर वातस्य परथसः पर जमो अन्तात्प्र सिन्धुभ्यो रिरिचे पर कषितिभ्यः ||

पर शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्रहेतिः |
अश्मेव विध्य दिव आ सर्जानस्तपिष्ठेन हेषसाद्रोघमित्रान ||

अन्वह मासा अन्विद वनान्यन्वोषधीरनु पर्वतासः |
अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहतजायमानम ||

कर्हि सवित सा त इन्द्र चेत्यासदघस्य यद भिनदो रक्षेषत |
मित्रक्रुवो यच्छसने न गावः पर्थिव्या आप्र्गमुया शयन्ते ||

शत्रूयन्तो अभि ये नस्ततस्रे महि वराधन्त ओगणासैन्द्र |
अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तानभि षयुः ||

पुरूणि हि तवा सवना जनानां बरह्माणि मन्दन गर्णताम्र्षीणाम |
इमामाघोषन्नवसा सहूतिं तिरो विश्वानर्चतो याह्यर्वां ||

एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनांनवानाम |
विद्याम वस्तोरवसा गर्णन्तो विश्वामित्रा उतत इन्द्र नूनम ||

शुनं हुवेम मघवानं … ||

indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmoantān |
ā yaḥ paprau carṣaṇīdhṛd varobhiḥ prasindhubhyo riricāno mahitvā ||

sa sūryaḥ paryurū varāṃsyendro vavṛtyād rathyevacakrā |
atiṣṭhantamapasyaṃ na sarghaṃ kṛṣṇā tamāṃsitviṣyā jaghāna ||

samānamasmā anapāvṛdarca kṣmayā divo asamaṃ brahmanavyam |
vi yaḥ pṛṣṭheva janimānyarya indraścikāya nasakhāyamīṣe ||

indrāya ghiro aniśitasarghā apaḥ prerayaṃ sagharasya budhnāt |
yo akṣeṇeva cakriyā śacībhirviṣvak tastambhapṛthivīmuta dyām ||

āpāntamanyustṛpalaprabharmā dhuniḥ śimīvāñcharumānṛjīṣī |
somo viśvānyatasā vanāni nārvāghindrampratimānāni debhuḥ ||

na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥsomo akṣāḥ |
yadasya manyuradhinīyamānaḥ sṛṇāti vīḷurujati sthirāṇi ||

jaghāna vṛtraṃ svadhitirvaneva ruroja puro aradan nasindhūn |
bibheda ghiriṃ navamin na kumbhamā ghā indroakṛṇuta svayughbhiḥ ||

tvaṃ ha tyad ṛṇayā indra dhīro.asirna parva vṛjināśṛṇāsi |
pra ye mitrasya varuṇasya dhāma yujaṃ na janāminanti mitram ||

pra ye mitraṃ prāryamaṇaṃ durevāḥ pra saṃghiraḥ pravaruṇaṃ minanti |
nyamitreṣu vadhamindra tumraṃ vṛṣanvṛṣāṇamaruṣaṃ śiśīhi ||

indro diva indra īśe pṛthivyā indro apāmindra itparvatānām |
indro vṛdhāmindra in medhirāṇāmindraḥkṣeme yoghe havya indraḥ ||

prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt prasamudrasya dhāseḥ |
pra vātasya prathasaḥ pra jmo antātpra sindhubhyo ririce pra kṣitibhyaḥ ||

pra śośucatyā uṣaso na keturasinvā te vartatāmindrahetiḥ |
aśmeva vidhya diva ā sṛjānastapiṣṭhena heṣasādroghamitrān ||

anvaha māsā anvid vanānyanvoṣadhīranu parvatāsaḥ |
anvindraṃ rodasī vāvaśāne anvāpo ajihatajāyamānam ||

karhi svit sā ta indra cetyāsadaghasya yad bhinado rakṣaeṣat |
mitrakruvo yacchasane na ghāvaḥ pṛthivyā āpṛghamuyā śayante ||

śatrūyanto abhi ye nastatasre mahi vrādhanta oghaṇāsaindra |
andhenāmitrāstamasā sacantāṃ sujyotiṣo aktavastānabhi ṣyuḥ ||

purūṇi hi tvā savanā janānāṃ brahmāṇi mandan ghṛṇatāmṛṣīṇām |
imāmāghoṣannavasā sahūtiṃ tiro viśvānarcato yāhyarvāṃ ||

evā te vayamindra bhuñjatīnāṃ vidyāma sumatīnāṃnavānām |
vidyāma vastoravasā ghṛṇanto viśvāmitrā utata indra nūnam ||

śunaṃ huvema maghavānaṃ … ||

English Translation

Translated by Ralph T.H. Griffith

1. I WILL extol the most heroic Indra who with his might forced earth and sky asunder;
Who hath filled all with width as man’s Upholder, surpassing floods and rivers in his greatness.

2 Sūrya is he: throughout the wide expanses shall Indra turn him, swift as car-wheels, hither,
Like a stream resting not but ever active he hath destroyed, with light, the black-hued darkness.

3 To him I sing a holy prayer, incessant new, matchless, common to the earth and heaven,
Who marks, as they were backs, all living creatures: ne’er doth he fail a friend, the noble Indra.

4 I will send forth my songs in flow unceasing, like water from the ocean’s depth, to Indra.
Who to his car on both its sides securely hath fixed the earth and heaven as with an axle.

5 Rousing with draughts, the Shaker, rushing onward, impetuous, very strong, armed as with arrows
Is Soma; forest trees and all the bushes deceive not Indra with their offered likeness.

6 Soma hath flowed to him whom naught can equal, the earth, the heavens, the firmament, the mountains,—
When heightened in his ire his indignation shatters the firm and breaks the strong in pieces.

7 As an axe fells the tree so be slew Vṛtra, brake down the strongholds and dug out the rivers.
He cleft the mountain like a new-made pitcher. Indra brought forth the kine with his Companions.

8 Wise art thou, Punisher of guilt, O Indra. The sword lops limbs, thou smitest down the sinner,
The men who injure, as it were a comrade, the lofty Law of Varuṇa and Mitra.

9 Men who lead evil lives, who break agreements, and injure Varuṇa, Aryaman and Mitra,—
Against these foes, O Mighty Indra, sharpen, as furious death, thy Bull of fiery colour.

10 Indra is Sovran Lord of Earth and Heaven, Indra is Lord of waters and of mountains.
Indra is Lord of prosperers and sages Indra must be invoked in rest and effort.

11 Vaster than days and nights, Giver of increase, vaster than firmament and flood of ocean,
Vaster than bounds of earth and wind’s extension, vaster than rivers and our lands is Indra.

12 Forward, as herald of refulgent Morning, let thine insatiate arrow fly, O Indra.
And pierce, as ’twere a stone launched forth from heaven, with hottest blaze the men who love deception.

13 Him, verily, the moons, the mountains followed, the tall trees followed and the plants and herbage.
Yearning with love both Worlds approached, the Waters waited on Indra when he first had being.

14 Where was the vengeful dart when thou, O Indra, clavest the demon ever beat on outrage?
When fiends lay there upon the ground extended like cattle in the place of immolation?

15 Those who are set in enmity against us, the Ogaṇas, O Indra, waxen mighty,—
Let blinding darkness follow those our foemen, while these shall have bright shining nights to light them.

16 May plentiful libations of the people, and singing Ṛṣis’ holy prayers rejoice thee.
Hearing with love this common invocation, come unto us, pass by all those who praise thee.

17 O Indra, thus may we be made partakers of thy new favours that shall bring us profit.
Singing with love, may we the Viśvāmitras win daylight even now through thee, O Indra.

18 Call we on Maghavan, auspicious Indra, best hero in the fight where spoil is gathered,
The Strong who listens, who gives aid in battles, who slays the Vṛtras, wins and gathers riches.