HYMN LXXXVII. Soma Pavamana. – Rig Veda – Book 9

पर तु दरव परि कोशं नि षीद नर्भिः पुनानो अभि वाजमर्ष |
अश्वं न तवा वाजिनं मर्जयन्तो.अछा बर्ही रशनाभिर्नयन्ति ||

सवायुधः पवते देव इन्दुरशस्तिहा वर्जनं रक्षमाणः |
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पर्थिव्याः ||

रषिर्विप्रः पुरेता जनानां रभुर्धीर उशना काव्येन |
स चिद विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम ||

एष सय ते मधुमानिन्द्र सोमो वर्षा वर्ष्णे परि पवित्रे अक्षाः |
सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात ||

एते सोमा अभि गव्या सहस्रा महे वाजायाम्र्ताय शरवांसि |
पवित्रेभिः पवमाना अस्र्ग्रञ्छ्रवस्यवो न पर्तनाजो अत्याः ||

परि हि षमा पुरुहूतो जनानां विश्वासरद भोजना पूयमानः |
अथा भर शयेनभ्र्त परयांसि रयिं तुञ्जानो अभि वाजमर्ष ||

एष सुवानः परि सोमः पवित्रे सर्गो न सर्ष्टो अदधावदर्वा |
तिग्मे शिशानो महिषो न शर्ङगे गा गव्यन्नभिशूरो न सत्वा ||

एषा ययौ परमादन्तरद्रेः कूचित सतीरूर्वे गा विवेद |
दिवो न विद्युत सतनयन्त्यभ्रैः सोमस्य ते पवत इन्द्रधारा ||

उत सम राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः |
पूर्वीरिषो बर्हतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत ||

pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājamarṣa |
aśvaṃ na tvā vājinaṃ marjayanto.achā barhī raśanābhirnayanti ||

svāyudhaḥ pavate deva induraśastihā vṛjanaṃ rakṣamāṇaḥ |
pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ ||

ṛṣirvipraḥ puraetā janānāṃ ṛbhurdhīra uśanā kāvyena |
sa cid viveda nihitaṃ yadāsāmapīcyaṃ ghuhyaṃ nāma ghonām ||

eṣa sya te madhumānindra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ |
sahasrasāḥ śatasā bhūridāvā śaśvattamaṃ barhirā vājyasthāt ||

ete somā abhi ghavyā sahasrā mahe vājāyāmṛtāya śravāṃsi |
pavitrebhiḥ pavamānā asṛghrañchravasyavo na pṛtanājo atyāḥ ||

pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ |
athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājamarṣa ||

eṣa suvānaḥ pari somaḥ pavitre sargho na sṛṣṭo adadhāvadarvā |
tighme śiśāno mahiṣo na śṛṅghe ghā ghavyannabhiśūro na satvā ||

eṣā yayau paramādantaradreḥ kūcit satīrūrve ghā viveda |
divo na vidyut stanayantyabhraiḥ somasya te pavata indradhārā ||

uta sma rāśiṃ pari yāsi ghonāmindreṇa soma sarathaṃ punānaḥ |
pūrvīriṣo bṛhatīrjīradāno śikṣā śacīvastava tā upaṣṭut ||

English Translation

Translated by Ralph T.H. Griffith

1. RUN onward to the reservoir and seat thee: cleansed by the men speed forward to the battle.
Making thee beauteous like an able courser, forth to the sacred grass with reins they lead thee.

2 Indu, the well-armed God, is flowing onward, who quells the curse and guards from treacherous onslaught,
Father, begetter of the Gods, most skilful, the buttress of the heavens and earth’s supporter.

3. Ṛṣi and Sage, the Champion of the people, cleft and sagacious, Uśanā in wisdom,
He hath discovered even their hidden nature, the Cows’ concealed and most mysterious title.

4 This thine own Soma rich in meath, O Indra, Steer for the Steer, hath flowed into the filter.
The strong Free-giver, winning hundreds, thousands, hath reached the holy grass that never fails him.

5 These Somas are for wealth of countless cattle, renown therefor, and mighty strength immortal.
These have been sent forth, urified by strainers, like steeds who rusg to battle fain for glory.

6 He, while he cleanses him, invoked of many, hath flowed to give the people all enjoyment.
Thou whom the Falcon brought, bring, dainty viands, bestir thyself and send us wealth and booty.

7 This Soma, pressed into the cleansing filter, hath run as ’twere a host let loose, the Courser;
Like a strong bull who whets his horns kpen-pointed, like a brave warrior in the fray for cattle.

8 He issued forth from out the loftiest mountain, and found kine hidden somewhere in a stable.
Soma’s stream clears itself for thee, O Indra, like lightning thundering through the clouds of heaven,

9 Cleansing thyselr, and borne along with Indra, Soma, thou goest round the herd of cattle.
May thy praise help us, Mighty One, prompt Giver, to the full ample food which thou bestowest.