HYMN V. Aśvins – Rig Veda – Book 8

दूरादिहेव यत सत्यरुणप्सुरशिश्वितत |
वि भानुं विश्वधातनत ||

नर्वद दस्रा मनोयुजा रथेन पर्थुपाजसा |
सचेथे अश्विनोषसम ||

युवाभ्यां वाजिनीवसू परति सतोम अद्र्क्षत |
वाचं दूतोयथोहिषे ||

पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू |
सतुषे कण्वासोश्विना ||

मंहिष्ठा वाजसातमेषयन्ता शुभस पती |
गन्तारा दाशुषो गर्हम ||

ता सुदेवाय दाशुषे सुमेधामवितारिणीम |
घर्तैर्गव्यूतिमुक्षतम ||

आ न सतोममुप दरवत तूयं शयेनेभिराशुभिः |
यातमश्वेभिरश्विना ||

येभिस्तिस्रः परावतो दिवो विश्वानि रोचना |
तरीन्रक्तून परिदीयथः ||

उत नो गोमतीरिष उत सातीरहर्विदा |
वि पथः सातये सितम ||

आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम |
वोळ्हमश्वावतीरिषः ||

वाव्र्धाना शुभस पती दस्रा हिरण्यवर्तनी |
पिबतं सोम्यं मधु ||

अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः |
छर्दिर्यन्तमदाभ्यम ||

नि षु बरह्म जनानां याविष्टं तूयमा गतम |
मो षवन्यानुपारतम ||

अस्य पिबतमश्विना युवं मदस्य चारुणः |
मध्वो रातस्यधिष्ण्या ||

अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम |
पुरुक्षुं विश्वधायसम ||

पुरुत्रा चिद धि वां नरा विह्वयन्ते मनीषिणः |
वाघद्भिरश्विना गतम ||

जनासो वर्क्तबर्हिषो हविष्मन्तो अरंक्र्तः |
युवां हवन्ते अश्विना ||

अस्माकमद्य वामयं सतोमो वाहिष्ठो अन्तमः |
युवाभ्यां भूत्वश्विना ||

यो ह वां मधुनो दर्तिराहितो रथचर्षणे |
ततः पिबतमश्विना ||

तेन नो वाजिनीवसू पश्वे तोकाय शं गवे |
वहतं पीवरीरिषः ||

उत नो दिव्या इष उत सिन्धून्रहर्विदा |
अप दवारेव वर्षथः ||

कदा वां तौग्र्यो विधत समुद्रे जहितो नरा |
यद वां रथो विभिष पतात ||

युवं कण्वाय नासत्यापिरिप्ताय हर्म्ये |
शश्वदूतीर्दशस्यथः ||

ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः |
यद वां वर्षण्वसू हुवे ||

यथा चित कण्वमावतं परियमेधमुपस्तुतम |
अत्रिं शिञ्जारमश्विना ||

यथोत कर्त्व्ये धने.अंशुं गोष्वगस्त्यम |
यथा वाजेषु सोभरिम ||

एतावद वां वर्षण्वसू अतो वा भूयो अश्विना |
गर्णन्तः सुम्नमीमहे ||

रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना |
आ हि सथाथो दिविस्प्र्शम ||

हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः |
उभा चक्रा हिरण्यया ||

तेन नो वाजिनीवसू परावतश्चिदा गतम |
उपेमां सुष्टुतिं मम ||

आ वहेथे पराकात पूर्वीरश्नन्तावश्विना |
इषो दासीरमर्त्या ||

आ नो दयुम्नैरा शरवोभिरा राया यातमश्विना |
पुरुश्चन्द्रा नासत्या ||

एह वां परुषितप्सवो वयो वहन्तु पर्णिनः |
अछा सवध्वरं जनम ||

रथं वामनुगायसं य इषा वर्तते सह |
न चक्रमभि बाधते ||

हिरण्ययेन रथेन दरवत्पाणिभिरश्वैः |
धीजवना नासत्या ||

युवं मर्गं जाग्र्वांसं सवदथो वा वर्षण्वसू |
ता नःप्र्ङकतमिषा रयिम ||

ता मे अश्विना सनीनां विद्यातं नवानाम |
यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत सहस्रा दश गोनाम ||

यो मे हिरण्यसन्द्र्शो दश राज्ञो अमंहत |
अधस्पदा इच्चैद्यस्य कर्ष्टयश्चर्मम्ना अभितो जनाः ||

माकिरेना पथा गाद येनेमे यन्ति चेदयः |
अन्यो नेत सूरिरोहते भूरिदावत्तरो जनः ||

 

dūrādiheva yat satyaruṇapsuraśiśvitat |
vi bhānuṃ viśvadhātanat ||

nṛvad dasrā manoyujā rathena pṛthupājasā |
sacethe aśvinoṣasam ||

yuvābhyāṃ vājinīvasū prati stoma adṛkṣata |
vācaṃ dūtoyathohiṣe ||

purupriyā ṇa ūtaye purumandrā purūvasū |
stuṣe kaṇvāsoaśvinā ||

maṃhiṣṭhā vājasātameṣayantā śubhas patī |
ghantārā dāśuṣo ghṛham ||

tā sudevāya dāśuṣe sumedhāmavitāriṇīm |
ghṛtairghavyūtimukṣatam ||

ā na stomamupa dravat tūyaṃ śyenebhirāśubhiḥ |
yātamaśvebhiraśvinā ||

yebhistisraḥ parāvato divo viśvāni rocanā |
trīnraktūn paridīyathaḥ ||

uta no ghomatīriṣa uta sātīraharvidā |
vi pathaḥ sātaye sitam ||

ā no ghomantamaśvinā suvīraṃ surathaṃ rayim |
voḷhamaśvāvatīriṣaḥ ||

vāvṛdhānā śubhas patī dasrā hiraṇyavartanī |
pibataṃ somyaṃ madhu ||

asmabhyaṃ vājinīvasū maghavadbhyaśca saprathaḥ |
chardiryantamadābhyam ||

ni ṣu brahma janānāṃ yāviṣṭaṃ tūyamā ghatam |
mo ṣvanyānupāratam ||

asya pibatamaśvinā yuvaṃ madasya cāruṇaḥ |
madhvo rātasyadhiṣṇyā ||

asme ā vahataṃ rayiṃ śatavantaṃ sahasriṇam |
purukṣuṃ viśvadhāyasam ||

purutrā cid dhi vāṃ narā vihvayante manīṣiṇaḥ |
vāghadbhiraśvinā ghatam ||

janāso vṛktabarhiṣo haviṣmanto araṃkṛtaḥ |
yuvāṃ havante aśvinā ||

asmākamadya vāmayaṃ stomo vāhiṣṭho antamaḥ |
yuvābhyāṃ bhūtvaśvinā ||

yo ha vāṃ madhuno dṛtirāhito rathacarṣaṇe |
tataḥ pibatamaśvinā ||

tena no vājinīvasū paśve tokāya śaṃ ghave |
vahataṃ pīvarīriṣaḥ ||

uta no divyā iṣa uta sindhūnraharvidā |
apa dvāreva varṣathaḥ ||

kadā vāṃ taughryo vidhat samudre jahito narā |
yad vāṃ ratho vibhiṣ patāt ||

yuvaṃ kaṇvāya nāsatyāpiriptāya harmye |
śaśvadūtīrdaśasyathaḥ ||

tābhirā yātamūtibhirnavyasībhiḥ suśastibhiḥ |
yad vāṃ vṛṣaṇvasū huve ||

yathā cit kaṇvamāvataṃ priyamedhamupastutam |
atriṃ śiñjāramaśvinā ||

yathota kṛtvye dhane.aṃśuṃ ghoṣvaghastyam |
yathā vājeṣu sobharim ||

etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā |
ghṛṇantaḥ sumnamīmahe ||

rathaṃ hiraṇyavandhuraṃ hiraṇyābhīśumaśvinā |
ā hi sthātho divispṛśam ||

hiraṇyayī vāṃ rabhirīṣā akṣo hiraṇyayaḥ |
ubhā cakrā hiraṇyayā ||

tena no vājinīvasū parāvataścidā ghatam |
upemāṃ suṣṭutiṃ mama ||

ā vahethe parākāt pūrvīraśnantāvaśvinā |
iṣo dāsīramartyā ||

ā no dyumnairā śravobhirā rāyā yātamaśvinā |
puruścandrā nāsatyā ||

eha vāṃ pruṣitapsavo vayo vahantu parṇinaḥ |
achā svadhvaraṃ janam ||

rathaṃ vāmanughāyasaṃ ya iṣā vartate saha |
na cakramabhi bādhate ||

hiraṇyayena rathena dravatpāṇibhiraśvaiḥ |
dhījavanā nāsatyā ||

yuvaṃ mṛghaṃ jāghṛvāṃsaṃ svadatho vā vṛṣaṇvasū |
tā naḥpṛṅktamiṣā rayim ||

tā me aśvinā sanīnāṃ vidyātaṃ navānām |
yathā ciccaidyaḥ kaśuḥ śatamuṣṭrānāṃ dadat sahasrā daśa ghonām ||

yo me hiraṇyasandṛśo daśa rājño amaṃhata |
adhaspadā iccaidyasya kṛṣṭayaścarmamnā abhito janāḥ ||

mākirenā pathā ghād yeneme yanti cedayaḥ |
anyo net sūrirohate bhūridāvattaro janaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. WHEN, even as she were present here, red Dawn hath shone from far away,
She spreadeth light on every side.

2 Like Heroes on your will-yoked car farshining, Wonder-Workers! ye
Attend, O Aśvins, on the Dawn.

3 By you, O Lords of ample wealth our songs of praise have been observed:
As envoy have I brought the prayer.

4 Kaṇvas must praise the Aśvins dear to many, making many glad,
Most rich, that they may succour us.

5 Most liberal, best at winning strength, inciters, Lords of splendour who
Visit the worshipper’s abode.

6 So for devout Sudeva dew with fatness his unfailing mead,
And make it rich for sacrifice.

7 Hitherward running speedily with horses, as with rapid hawks,
Come, Aśvins, to our song of praise

8 Wherewith the three wide distances, and all the lights that are in heaven.
Ye traverse, and three times of night.

9 O Finders of the Day, that we may win us food of kine and wealth,
Open the paths for us to tread.

10 O Aśvins, bring us wealth in kine, in noble heroes, and in cars:
Bring us the strength that horses give.

11 Ye Lords of splendour, glorified, ye Wonder-Workers borne on paths
Of gold, drink sweets with Somajuice.

12 To us, ye Lords of ample wealth, and to our wealth chiefs extend
Wide shelter, ne’er to be assailed.

13 Come quickly downward to the prayer of people whom ye favour most:
Approach not unto other folk.

14 Ye Aśvins whom our minds perceive, drink of this lovely gladdening draught,
The mcath which we present to you.

15 Bring riches hither unto us in hundreds and in thousands, source
Of plenteous food, sustaining all.

16 Verily sages call on you, ye Heroes, in full many a place.
Moved by the priests, O Aśvins, conic.

17 Men who have trimmed the sacred grass, bringing oblations and prepared,
O Aśvins, are invoking you.

18 May this our hymn of praise to-day, most powerful to bring you, be,
O Aśvins, nearest to your hearts.

19 The skin filled full of savoury meath, laid in the pathway of your car-
O Aśvins, drink ye both therefrom.

20 For this, ye Lords of ample wealth, bring blessing for our herd, our kine,
Our progeny, and plenteous food.

21 Ye too unclose to us like doors the strengthening waters of the sky,
And rivers, ye who find the day.

22 When did the son of Tugra serve you, Men? Abandoned in the sea,
That with winged steeds your car might fly.

23 Ye, O Nāsatyas, ministered to Kaṇva with repeated aid,
When cast into the heated pit.

24 Come near with those most recent aids of yours which merit eulogy,
When I invoke you, Wealthy Gods.

25 As ye protected Kaṇva erst, Priyamedha and Upastuta,
Atri, Sinjara, Aśvins Twain

26 And Amsu in decisive fight, Agastya in the fray for kine.
And, in his battles, Sobhari.

27 For so much bliss, or even more, O Aśvins, Wealthy Gods, than this,
We pray white singing hymns to you.

28 Ascend your car with golden seat, O Aśvins, and with reins of gold,
That reaches even to the sky.

29 Golden is its supporting shaft, the axle also is of gold,
And both the wheels are made of gold.

30 Thereon, ye Lords of ample wealth, come to us even from afar,
Come ye to this mine eulogy.

31 From far away ye come to us, Aśvins, enjoying plenteous food
Of Dāsas, O Immortal Ones.

32 With splendour, riches, and renown, O Aśvins, hither come to us,
Nāsatyas, shining brilliantly.

33 May dappled horses, steeds who fly with pinions, bring you hitherward
To people skilled in sacrifice.

34 The whcel delayeth not that car of yours accompanied by song,
That cometh with a store of food.

35 Borne on that chariot wrought of gold, with coursers very fleet of foot,
Come, O Nāsatyas, swift as thought.

36 O Wealthy Gods, ye taste and find the brisk and watchful wild beast good.
Associate wealth with food for us.

37 As such, O Aśvins, find for me my share of new-presented gifts,
As Kasu, Cedi’s son, gave me a hundred head of buffaloes, and ten thousand kine.

38 He who hath given me for mine own ten Kings like gold to look upon.
At Caidya’s feet are all the people round about, all those who think upon the shield.

39 No man, not any, goes upon the path on which the Cedis walk.
No other prince, no folk is held more liberal of gifts than they.