HYMN V. Indra: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

आ तवेता नि षीदतेन्द्रमभि पर गायत |
सखाय सतोमवाहसः ||

पुरूतमं पुरूणामीशानं वार्याणाम |
इन्द्रं सोमे सचा सुते ||

स घा नो योग आ भुवत स राये स पुरन्ध्याम |
गमद वाजेभिरा स नः ||

यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः |
तस्मा इन्द्राय गायत ||

सुतपाव्ने सुता इमे शुचयो यन्ति वीतये |
सोमासो दध्याशिरः ||

तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः |
इन्द्र जयैष्ठ्याय सुक्रतो ||

आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः |
शं ते सन्तु परचेतसे ||

तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो |
तवां वर्धन्तु नो गिरः ||

अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम |
यस्मिन विश्वानि पौंस्या ||

मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः |
ईशानो यवया वधम ||

ā tvetā ni ṣīdatendramabhi pra ghāyata |
sakhāya stomavāhasaḥ ||

purūtamaṃ purūṇāmīśānaṃ vāryāṇām |
indraṃ some sacā sute ||

sa ghā no yogha ā bhuvat sa rāye sa purandhyām |
ghamad vājebhirā sa naḥ ||

yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ |
tasmā indrāya ghāyata ||

sutapāvne sutā ime śucayo yanti vītaye |
somāso dadhyāśiraḥ ||

tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ |
indra jyaiṣṭhyāya sukrato ||

ā tvā viśantvāśavaḥ somāsa indra ghirvaṇaḥ |
śaṃ te santu pracetase ||

tvāṃ stomā avīvṛdhan tvāmukthā śatakrato |
tvāṃ vardhantu no ghiraḥ ||

akṣitotiḥ sanedimaṃ vājamindraḥ sahasriṇam |
yasmin viśvāni pauṃsyā ||

mā no martā abhi druhan tanūnāmindra ghirvaṇaḥ |
īśāno yavayā vadham ||

English Translation

Translated by Ralph T.H. Griffith

1 O COME ye hither, sit ye down: to Indra sing ye forth, your song,
companions, bringing hymns of praise.

2 To him the richest of the rich, the Lord of treasures excellent,
Indra, with Soma juice outpoured.

3 May he stand by us in our need and in abundance for our wealth:
May he come nigh us with his strength.

4 Whose pair of tawny horses yoked in battles foemen challenge not:
To him, to Indra sing your song.

5 Nigh to the Soma-drinker come, for his enjoyment, these pure drops,
The Somas mingled with the curd.

6 Thou, grown at once to perfect strength, wast born to drink the Soma juice,
Strong Indra, for preëminence.

7 O Indra, lover of the song, may these quick Somas enter thee:
May they bring bliss to thee the Sage.

8 Our chants of praise have strengthened thee, O Śatakratu, and our lauds
So strengthen thee the songs we sing.

9 Indra, whose succour never fails, accept these viands thousandfold,
Wherein all manly powers abide.

10 O Indra, thou who lovest song, let no man hurt our bodies, keep
Slaughter far from us, for thou canst.