HYMN VI. Agni: Rig Veda – Book 7 – Ralph T.H. Griffith, Translator

पर सम्राजो असुरस्य परशस्तिं पुंसः कर्ष्टीनामनुमाद्यस्य |
इन्द्रस्येव पर तवसस कर्तानि वन्दे दारुं वन्दमानोविवक्मि ||

कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः |
पुरन्दरस्य गीर्भिरा विवासे.अग्नेर्व्रतानि पूर्व्या महानि ||

नयक्रतून गरथिनो मर्ध्रवाचः पणीन्रश्रद्धानव्र्धानयज्ञान |
पर-पर तान दस्यून्रग्निर्विवाय पूर्वश्चकारापरानयज्यून ||

यो अपाचीने तमसि मदन्तीः पराचीश्चकार नर्तमः शचीभिः |
तमीशानं वस्वो अग्निं गर्णीषे.अनानतं दमयन्तं पर्तन्यून ||

यो देह्यो अनमयद वधस्नैर्यो अर्यपत्नीरुषसश्चकार |
स निरुध्या नहुषो यज्वो अग्निर्विशश्चक्रे बलिह्र्तः सहोभिः ||

यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः |
वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम ||

आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य |
आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पर्थिव्याः ||

pra samrājo asurasya praśastiṃ puṃsaḥ kṛṣṭīnāmanumādyasya |
indrasyeva pra tavasas kṛtāni vande dāruṃ vandamānovivakmi ||

kaviṃ ketuṃ dhāsiṃ bhānumadrerhinvanti śaṃ rājyaṃ rodasyoḥ |
purandarasya ghīrbhirā vivāse.aghnervratāni pūrvyā mahāni ||

nyakratūn ghrathino mṛdhravācaḥ paṇīnraśraddhānavṛdhānayajñān |
pra-pra tān dasyūnraghnirvivāya pūrvaścakārāparānayajyūn ||

yo apācīne tamasi madantīḥ prācīścakāra nṛtamaḥ śacībhiḥ |
tamīśānaṃ vasvo aghniṃ ghṛṇīṣe.anānataṃ damayantaṃ pṛtanyūn ||

yo dehyo anamayad vadhasnairyo aryapatnīruṣasaścakāra |
sa nirudhyā nahuṣo yajvo aghnirviśaścakre balihṛtaḥ sahobhiḥ ||

yasya śarmannupa viśve janāsa evaistasthuḥ sumatiṃ bhikṣamāṇāḥ |
vaiśvānaro varamā rodasyorāghniḥ sasāda pitrorupastham ||

ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya |
ā samudrādavarādā parasmādāghnirdade diva ā pṛthivyāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. PRAISE of the Asura, high imperial Ruler, the Manly One in whom the folk shall triumph-
I laud his deeds who is as strong as Indra, and lauding celebrate the Fort-destroyer.

2 Sage, Sing, Food, Light,—they bring him from the mountain, the blessed Sovran of the earth and heaven.
I decorate with songs the mighty actions which Agni, Fort-destroyer, did aforetime.

3 The foolish, faithless, rudely-speaking niggards, without belief or sacrifice or worship,—
Far far sway hath Agni chased those Dasytis, and, in the cast, hath turned the godless westward.

4 Him who brought eastward, manliest with his prowess, the Maids rejoicing in the western darkness,
That Agni I extol, the Lord of riches, unyielding tamer of assailing foemen.

5 Him who brake down the walls with deadly weapons, and gave the Mornings to anoble Husband,
Young Agni, who with conquering strength subduing the tribes of Nahus made them bring their tribute.

6 In whose protection all men rest by nature, desiring to enjoy his gracious favour-
Agni Vaiśvānara in his Parents, bosom hath found the choicest seat in earth and heaven.

7 Vaiśvānara the God, at the sun’s setting, hath taken to himself deep-hidden treasures:
Agni hath taken them from earth and heaven, from the sea under and the sea above us.