HYMN VII. Agni. – Rig Veda – Book 10

सवस्ति नो दिवो अग्ने पर्थिव्या विश्वायुर्धेहि यजथाय देव |
सचेमहि तव दस्म परकेतैरुरुष्या ण उरुभिर्देवशंसैः ||

इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गर्णन्तिरधः |
यदा ते मर्तो अनु भोगमानड वसो दधानोमतिभिः सुजात ||

अग्निं मन्ये पितरमग्निमापिमग्निं भरातरं सदमित्सखायम |
अग्नेरनीकं बर्हतः सपर्यं दिवि शुक्रंयजतं सूर्यस्य ||

सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं तरायसे दम आनित्यहोता |
रतवा स रोहिदश्वः पुरुक्षुर्द्युभिरस्माहभिर्वाममस्तु ||

दयुभिर्हितं मित्रमिव परयोगं परत्नं रत्विजमध्वरस्यजारम |
बाहुभ्यामग्निमायवो.अजनन्त विक्षु होतारं नयसादयन्त ||

सवयं यजस्व दिवि देव देवान किं ते पाकः कर्णवदप्रचेताः |
यथायज रतुभिर्देव देवानेवा यजस्वतन्वं सुजात ||

भवा नो अग्ने.अवितोत गोपा भवा वयस्क्र्दुत नोवयोधाः |
रास्वा च नः सुमहो हव्यदातिं तरास्वोत नस्तन्वो अप्रयुछन ||

svasti no divo aghne pṛthivyā viśvāyurdhehi yajathāya deva |
sacemahi tava dasma praketairuruṣyā ṇa urubhirdevaśaṃsaiḥ ||

imā aghne matayastubhyaṃ jātā ghobhiraśvairabhi ghṛṇantiradhaḥ |
yadā te marto anu bhoghamānaḍ vaso dadhānomatibhiḥ sujāta ||

aghniṃ manye pitaramaghnimāpimaghniṃ bhrātaraṃ sadamitsakhāyam |
aghneranīkaṃ bṛhataḥ saparyaṃ divi śukraṃyajataṃ sūryasya ||

sidhrā aghne dhiyo asme sanutrīryaṃ trāyase dama ānityahotā |
ṛtavā sa rohidaśvaḥ purukṣurdyubhirasmāahabhirvāmamastu ||

dyubhirhitaṃ mitramiva prayoghaṃ pratnaṃ ṛtvijamadhvarasyajāram |
bāhubhyāmaghnimāyavo.ajananta vikṣu hotāraṃ nyasādayanta ||

svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavadapracetāḥ |
yathāyaja ṛtubhirdeva devānevā yajasvatanvaṃ sujāta ||

bhavā no aghne.avitota ghopā bhavā vayaskṛduta novayodhāḥ |
rāsvā ca naḥ sumaho havyadātiṃ trāsvota nastanvo aprayuchan ||

English Translation

Translated by Ralph T.H. Griffith

1. O AGNI, shared by all men living bring us good luck for sacrifice from earth and heaven.
With us be thine intelligence, WonderWorker! Protect us, God, with thy far-reaching blessings.

2 These hymns brought forth for thee, O Agni, laud thee for bounteous gifts, with cattle and with horses.
Good Lord, when man from thee hath gained enjoyment, by hymns, O noblyborn, hath he obtained it.

3 Agni I deem my Kinsman and my Father, count him my Brother and my Friend for ever.
I honour as the face of lofty Agni in heaven the bright and holy light of Sūrya.

4 Effectual, Agni, are our prayers for profit. He whom, at home thou, Priest for ever, guardest
Is rich in food, drawn by red steeds, and holy: by day and night to him shall all be pleasant.

5 Men with their arms have generated Agni, helpful as some kind friend, adorned with splendours,
And stablished as Invoker mid the people the ancient Priest the sacrifice’s lover.

6 Worship, thyself, O God, the Gods in heaven: what, void of knowledge, shall the fool avail thee?
As thou, O God, hast worshipped Gods by seasons, so, nobly-born! to thine own self-pay worship.

7 Agni, be thou our Guardian and Protector bestow upon us life and vital vigour.
Accept, O Mighty One, the gifts we offer, and with unceasing care protect our bodies.