HYMN VII. Agni: Rig Veda – Book 2 – Ralph T.H. Griffith, Translator

शरेष्ठं यविष्ठ भारताग्ने दयुमन्तमा भर |
वसो पुरुस्प्र्हं रयिम ||

मा नो अरातिरीशत देवस्य मर्त्यस्य च |
पर्षि तस्या उतद्विषः ||

विश्वा उत तवया वयं धारा उदन्या इव |
अति गाहेमहि दविषः ||

शुचिः पावक वन्द्यो.अग्ने बर्हद वि रोचसे |
तवं घर्तेभिराहुतः ||

तवं नो असि भारताग्ने वशाभिरुक्षभिः |
अष्टापदीभिराहुतः ||

दर्वन्नः सर्पिरासुतिः परत्नो होता वरेण्यः |
सहसस पुत्रो अद्भुतः ||

śreṣṭhaṃ yaviṣṭha bhāratāghne dyumantamā bhara |
vaso puruspṛhaṃ rayim ||

mā no arātirīśata devasya martyasya ca |
parṣi tasyā utadviṣaḥ ||

viśvā uta tvayā vayaṃ dhārā udanyā iva |
ati ghāhemahi dviṣaḥ ||

śuciḥ pāvaka vandyo.aghne bṛhad vi rocase |
tvaṃ ghṛtebhirāhutaḥ ||

tvaṃ no asi bhāratāghne vaśābhirukṣabhiḥ |
aṣṭāpadībhirāhutaḥ ||

drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ |
sahasas putro adbhutaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. VASU, thou most youthful God, Bhārata, Agni, bring us wealth,
Excellent, splendid, much-desired.

2 Let no malignity prevail against us, either God’s or man’s.
Save us from this and enmity.

3 So through thy favour may we force through all our enemies a way,
As ’twere through streaming water-floods.

4 Thou, Purifier Agni, high shinest forth, bright, adorable,
When worshipped with the sacred oil.

5 Ours art thou, Agni, Bhārata, honoured by us with barren cows,With bullocks and with kine in calf

6 Wood-fed, bedewed with sacred oil, ancient, Invoker, excellent,
The Son of Strength, the Wonderful.