HYMN VII. Agni: Rig Veda – Book 7 – Ralph T.H. Griffith, Translator

पर वो देवं चित सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः |
भवा नो दूतो अध्वरस्य विद्वान तमना देवेषु विविदे मितद्रुः ||

आ याह्यग्ने पथ्या अनु सवा मन्द्रो देवानां सख्यं जुषाणः |
आ सानु शुष्मैर्नदयन पर्थिव्या जम्भेभिर्विश्वमुशधग वनानि ||

पराचीनो यज्ञः सुधितं हि बर्हिः परीणीते अग्निरीळितो न होता |
आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ||

सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम |
विशामधायि विश्पतिर्दुरोणे.अग्निर्मन्द्रो मधुवचा रतावा ||

असादि वर्तो वह्निराजगन्वानग्निर्ब्रह्मा नर्षदने विधर्ता |
दयौश्च यं पर्थिवी वाव्र्धाते आ यं होता यजति विश्ववारम ||

एते दयुम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन |
पर ये विशस्तिरन्त शरोषमाणा आ ये मे अस्य दीधयन्न्र्तस्य ||

नू तवामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम |
इषं सतोत्र्भ्यो मघवद्भ्य आनड यूयं पात सवस्तिभिः सदा नः ||

pra vo devaṃ cit sahasānamaghnimaśvaṃ na vājinaṃ hiṣe namobhiḥ |
bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ ||

ā yāhyaghne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ |
ā sānu śuṣmairnadayan pṛthivyā jambhebhirviśvamuśadhagh vanāni ||

prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte aghnirīḷito na hotā |
ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ ||

sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām |
viśāmadhāyi viśpatirduroṇe.aghnirmandro madhuvacā ṛtāvā ||

asādi vṛto vahnirājaghanvānaghnirbrahmā nṛṣadane vidhartā |
dyauśca yaṃ pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram ||

ete dyumnebhirviśvamātiranta mantraṃ ye vāraṃ naryā atakṣan |
pra ye viśastiranta śroṣamāṇā ā ye me asya dīdhayannṛtasya ||

nū tvāmaghna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām |
iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyaṃ pāta svastibhiḥ sadā naḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. I SEND forth even your God, victorious Agni, like a strong courser, with mine adoration.
Herald of sacrifice be he who knoweth he hath reached Gods, himself, with measured motion.

2 By paths that are thine own come hither, Agni, joyous, delighting in the Gods’ alliance,
Making the heights of earth roar with thy fury, burning with eager teeth the woods and forests.

3 The grass is strewn; the sacrifice advances adored as Priest, Agni is made propitious,
Invoking both All-boon-bestowing Mothers of whom, Most Youthful! thou wast born to help us.

4 Forthwith the men, the best of these for wisdom, have made him leader in the solemn worship.
As Lord in homes of men is Agni stablished, the Holy One, the joyous, sweetly speaking.

5 He hath come, chosen bearer, and is seated in man’s home, Brahman, Agni, the Supporter,
He whom both Heaven anct Earth exalt and strengthenwhom, Giver of all boons, the Hotar worships.

6 These have passed all in glory, who, the manly, have wrought with skill the hymn of adoration;
Who, listening, have advanced the people’s welfare, and set their thoughts on this my holy statute.

7 We, the Vasisthas, now implore thee, Agni, O Son of Strength, the Lord of wealth and treasure.
Thou hast brought food to singers and to nobles. Ye Gods, preserve us evermore with blessings.