HYMN VIII.Agni: Rig Veda – Book 2 – Ralph T.H. Griffith, Translator

वाजयन्निव नू रथान योगानग्नेरुप सतुहि |
यशस्तमस्य मीळ्हुषः ||

यः सुनीथो ददाशुषे.अजुर्यो जरयन्नरिम |
चारुप्रतीकाहुतः ||

य उ शरिया दमेष्वा दोषोषसि परशस्यते |
यस्य वरतं न मीयते ||

आ यः सवर्ण भानुना चित्रो विभात्यर्चिषा |
अञ्जानोजरैरभि ||

अत्रिमनु सवराज्यमग्निमुक्थानि वाव्र्धुः |
विश्वा अधि शरियो दधे ||

अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम |
अरिष्यन्तःसचेमह्यभि षयाम पर्तन्यतः ||

vājayanniva nū rathān yoghānaghnerupa stuhi |
yaśastamasya mīḷhuṣaḥ ||

yaḥ sunītho dadāśuṣe.ajuryo jarayannarim |
cārupratīkaāhutaḥ ||

ya u śriyā dameṣvā doṣoṣasi praśasyate |
yasya vrataṃ na mīyate ||

ā yaḥ svarṇa bhānunā citro vibhātyarciṣā |
añjānoajarairabhi ||

atrimanu svarājyamaghnimukthāni vāvṛdhuḥ |
viśvā adhi śriyo dadhe ||

aghnerindrasya somasya devānāmūtibhirvayam |
ariṣyantaḥsacemahyabhi ṣyāma pṛtanyataḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. Now praise, as one who strives for strength, the harnessing of Agni’s car,
The liberal, the most splendid One;

2 Who, guiding worshippers aright, withers, untouched by age, the foe:
When worshipped fair to look upon;

3 Who for his glory is extolled at eve and morning in our homes,
Whose statute is inviolate;

4 Who shines refulgent like the Sun, with brilliance and with fiery flame,
Decked with imperishable sheen.

5 Him Atri, Agni, have our songs Strengthened according to his sway:
All glories hath he made his own.

6 May we with Agni’s, Indra’s help, with Soma’s, yea, of all the Gods,
Uninjured dwell together still, and conquer those who fight with us.