HYMN VIII. Agni: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

पर्क्षस्य वर्ष्णो अरुषस्य नू सहः पर नु वोचं विदथाजातवेदसः |
वैश्वानराय मतिर्नव्यसी शुचिः सोम इवपवते चारुरग्नये ||

स जायमानः परमे वयोमनि वरतान्यग्निर्व्रतपा अरक्षत |
वयन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्प्र्शत ||

वयस्तभ्नाद रोदसी मित्रो अद्भुतो.अन्तर्वावदक्र्णोज्ज्योतिषा तमः |
वि चर्मणीव धिषणे अवर्तयद वैश्वानरो विश्वमधत्त वर्ष्ण्यम ||

अपामुपस्थे महिषा अग्र्भ्णत विशो राजानमुप तस्थुर्र्ग्मियम |
आ दूतो अग्निमभरद विवस्वतो वैश्वानरं मातरिश्वा परावतः ||

युगे-युगे विदथ्यं गर्णद्भ्यो.अग्ने रयिं यशसं धेहि नव्यसीम |
पव्येव राजन्नघशंसमजर नीचा नि वर्श्च वनिनं न तेजसा ||

अस्माकमग्ने मघवत्सु धारयानामि कषत्रमजरं सुवीर्यम |
वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः ||

अदब्धेभिस्तव गोपाभिरिष्टे.अस्माकं पाहि तरिषधस्थ सूरीन |
रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर पर चतारी सतवानः ||

pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathājātavedasaḥ |
vaiśvānarāya matirnavyasī śuciḥ soma ivapavate cāruraghnaye ||

sa jāyamānaḥ parame vyomani vratānyaghnirvratapā arakṣata |
vyantarikṣamamimīta sukraturvaiśvānaro mahinā nākamaspṛśat ||

vyastabhnād rodasī mitro adbhuto.antarvāvadakṛṇojjyotiṣā tamaḥ |
vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvamadhatta vṛṣṇyam ||

apāmupasthe mahiṣā aghṛbhṇata viśo rājānamupa tasthurṛghmiyam |
ā dūto aghnimabharad vivasvato vaiśvānaraṃ mātariśvā parāvataḥ ||

yughe-yughe vidathyaṃ ghṛṇadbhyo.aghne rayiṃ yaśasaṃ dhehi navyasīm |
pavyeva rājannaghaśaṃsamajara nīcā ni vṛśca vaninaṃ na tejasā ||

asmākamaghne maghavatsu dhārayānāmi kṣatramajaraṃ suvīryam |
vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājamaghne tavotibhiḥ ||

adabdhebhistava ghopābhiriṣṭe.asmākaṃ pāhi triṣadhastha sūrīn |
rakṣā ca no daduṣāṃ śardho aghne vaiśvānara pra catārī stavānaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. AT Jātavedas’ holy gathering I will tell aloud the conquering might of the swift red-hued Steer.
A pure and fresher hymn flows to Vaiśvānara, even as for Agni lovely Soma is made pure.

2 That Agni, when in loftiest heaven he sprang to life, Guardian of Holy Laws, kept and observed them well.
Exceeding wise, he measured out the firmament. Vaiśvānara attained to heaven by mightiness.

3 Wonderful Mitra propped the heaven and earth apart, and covered and concealed
the darkness with his light.
He made the two bowls part asunder like two skins. Vaiśvānara put forth all his creative power.

4 The Migbty seized him in the bosom of the floods: the people waited on the King who should be praised.
As envoy of Vivasvān MatariSvan brought Agni Vaiśvānara hither from far away.

5 In every age bestow upon the singers wealth, worthy of holy synods, glorious, ever new.
King, undecaying, as it were with sharpened bolt, smite down the sinner like a tree with lightning-flash.

6 Do thou bestow, O Agni, on our wealthy chiefs, rule, with good heroes, undecaying, bending not.
So may we win for us strength. O Vaiśvānara, hundredfold, thousandfold, O Agni, by thy help.

7 O thou who dwellest in three places, Helper, keep with effective guards our princely patrons.
Keep our band, Agni, who have brought thee presents. Lengthen their lives, Vaiśvānara, when lauded.