HYMN VIII Praskaṇva’s Go. – Rig Veda – Book 8

अयं त एमि तन्वा पुरस्ताद विश्वे देवा अभि मा यन्ति पश्चात |
यदा मह्यं दीधरो भागमिन्द्रादिन मया कर्णवो वीर्याणि ||

दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः |
असश्च तवं दक्षिणतः सखा मे.अधा वर्त्राणिजङघनाव भूरि ||

पर सु सतोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति |
नेन्द्रो अस्तीति नेम उ तव आह क ईं ददर्श कमभिष्टवाम ||

अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना |
रतस्य मा परदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि ||

आ यन मा वेना अरुहन्न्र्तस्यनेकमासीनं हर्यतस्य पर्ष्ठे |
मनश्चिन मे हर्द आ परत्यवोचदचिक्रदञ्छिशुमन्तः सखायः ||

विश्वेत ता ते सवनेषु परवाच्या या चकर्थ मघवन्निन्द्र सुन्वते |
पारावतं यत पुरुसम्भ्र्तं वस्वपाव्र्णोः शरभाय रषिबन्धवे ||

पर नूनं धावता पर्थं नेह यो वो अवावरीत |
नि षीं वर्त्रस्य मर्मणि वज्रमिन्द्रो अपीपतत ||

मनोजवा अयमान आयसीमतरत पुरम |
दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत ||

समुद्रे अन्तः शयत उद्ना वज्रो अभीव्र्तः |
भरन्त्यस्मैसंयतः पुरःप्रस्रवणा बलिम ||

यद वाग वदन्त्यविचेतनानि राष्ट्री देवानां निषसादमन्द्रा |
चतस्र ऊर्जं दुदुहे पयांसि कव सविदस्याः परमं जगाम ||

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति |
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ||

सखे विष्णो वितरं वि करमस्व दयौर्देहि लोकं वज्राय विष्कभे |
हनाव वर्त्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु परसवे विस्र्ष्टाः ||

ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt |
yadā mahyaṃ dīdharo bhāghamindrādin mayā kṛṇavo vīryāṇi ||

dadhāmi te madhuno bhakṣamaghre hitaste bhāghaḥ suto astu somaḥ |
asaśca tvaṃ dakṣiṇataḥ sakhā me.adhā vṛtrāṇijaṅghanāva bhūri ||

pra su stomaṃ bharata vājayanta indrāya satyaṃ yadi satyamasti |
nendro astīti nema u tva āha ka īṃ dadarśa kamabhiṣṭavāma ||

ayamasmi jaritaḥ paśya meha viśvā jātānyabhyasmi mahnā |
ṛtasya mā pradiśo vardhayantyādardiro bhuvanā dardarīmi ||

ā yan mā venā aruhannṛtasyanekamāsīnaṃ haryatasya pṛṣṭhe |
manaścin me hṛda ā pratyavocadacikradañchiśumantaḥ sakhāyaḥ ||

viśvet tā te savaneṣu pravācyā yā cakartha maghavannindra sunvate |
pārāvataṃ yat purusambhṛtaṃ vasvapāvṛṇoḥ śarabhāya ṛṣibandhave ||

pra nūnaṃ dhāvatā pṛthaṃ neha yo vo avāvarīt |
ni ṣīṃ vṛtrasya marmaṇi vajramindro apīpatat ||

manojavā ayamāna āyasīmatarat puram |
divaṃ suparṇo ghatvāya somaṃ vajriṇa ābharat ||

samudre antaḥ śayata udnā vajro abhīvṛtaḥ |
bharantyasmaisaṃyataḥ puraḥprasravaṇā balim ||

yad vāgh vadantyavicetanāni rāṣṭrī devānāṃ niṣasādamandrā |
catasra ūrjaṃ duduhe payāṃsi kva svidasyāḥ paramaṃ jaghāma ||

devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti |
sā no mandreṣamūrjaṃ duhānā dhenurvāghasmānupa suṣṭutaitu ||

sakhe viṣṇo vitaraṃ vi kramasva dyaurdehi lokaṃ vajrāya viṣkabhe |
hanāva vṛtraṃ riṇacāva sindhūnindrasya yantu prasave visṛṣṭāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. THY bounty, Dasyave-vrka, exhaustless hath displayed itself:
Its fulness is as broad as heaven.

2 Ten thousand Dasyave-vrka, the son of Putakrata, hath
From his own wealth bestowed on me.

3 A hundred asses hath he given, a hundred head of fleecy sheep,
A hundred slaves, and wreaths besides.

4 There also was a mare led forth, picked out for Putakrata’s sake,
Not of the horses of the herd.

5 Observant Agni hath appeared, oblation-bearer with his car.
Agni with his resplendent flame hath shone on high as shines the Sun, hath shone like Sūrya in the heavens.