HYMN VIII. Soma Pavamana. – Rig Veda – Book 9

एते सोमा अभि परियम इन्द्रस्य कामम अक्षरन |
वर्धन्तो अस्य वीर्यम ||

पुनानासश चमूषदो गछन्तो वायुम अश्विना |
ते नो धान्तु सुवीर्यम ||

इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय |
रतस्य योनिम आसदम ||

मर्जन्ति तवा दश कषिपो हिन्वन्ति सप्त धीतयः |
अनु विप्रा अमादिषुः ||

देवेभ्यस तवा मदाय कं सर्जानम अति मेष्यः |
सं गोभिर वासयामसि ||

पुनानः कलशेष्व आ वस्त्राण्य अरुषो हरिः |
परि गव्यान्य अव्यत ||

मघोन आ पवस्व नो जहि विश्वा अप दविषः |
इन्दो सखायम आ विश ||

वर्ष्टिं दिवः परि सरव दयुम्नम पर्थिव्या अधि |
सहो नः सोम पर्त्सु धाः ||

नर्चक्षसं तवा वयम इन्द्रपीतं सवर्विदम |
भक्षीमहि परजाम इषम ||

ete somā abhi priyam indrasya kāmam akṣaran |
vardhanto asya vīryam ||

punānāsaś camūṣado ghachanto vāyum aśvinā |
te no dhāntu suvīryam ||

indrasya soma rādhase punāno hārdi codaya |
ṛtasya yonim āsadam ||

mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ |
anu viprā amādiṣuḥ ||

devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ |
saṃ ghobhir vāsayāmasi ||

punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ |
pari ghavyāny avyata ||

maghona ā pavasva no jahi viśvā apa dviṣaḥ |
indo sakhāyam ā viśa ||

vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi |
saho naḥ soma pṛtsu dhāḥ ||

nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam |
bhakṣīmahi prajām iṣam ||

English Translation

Translated by Ralph T.H. Griffith

1. OBEYING Indra’s dear desire these Soma juices have flowed forth,
Increasing his heroic might.

2 Laid in the bowl, pure-flowing on to Vāyu and the Aśvins, may
These give us great heroic strength.

3 Soma, as thou art purified, incite to bounty Indra’s heart,
To sit in place of sacrifice.

4 The ten swift fingers deck thee forth, seven ministers impel thee on:
The sages have rejoiced in thee.

5 When through the filter thou art poured, we clothe thee with a robe of milk
To be a gladdening draught for Gods.

6 When purified within the jars, Soma, brightred and golden-hued,
Hath clothed him with a robe of milk.

7 Flow on to us and make us rich. Drive all our enemies away.
O Indu, flow into thy Friend.

8 Send down the rain from heaven, a stream of opulence from earth. Give us,
O Soma, victory in war.

9 May we obtain thee, Indra’s drink, who viewest men and findest light,
Gain thee, and progeny and food.