HYMN X. Aśvins – Rig Veda – Book 8

यत सथो दीर्घप्रसद्मनि यद वादो रोचने दिवः |
यद वा समुद्रे अध्याक्र्ते गर्हे.अत आ यातमश्विना ||

यद वा यज्ञं मनवे सम्मिमिक्षथुरेवेत काण्वस्य बोधतम |
बर्हस्पतिं विश्वान देवानहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ||

तया नवश्विना हुवे सुदंससा गर्भे कर्ता |
ययोरस्ति परणः सख्यं देवेष्वध्याप्यम ||

ययोरधि पर यज्ञा असूरे सन्ति सूरयः |
ता यज्ञस्याध्वरस्य परचेतसा सवधाभिर्या पिबतः सोम्यं मधु ||

यदद्याश्विनावपाग यत पराक सथो वाजिनीवसू |
यद दरुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम ||

यदन्तरिक्षे पतथः पुरुभुजा यद वेमे रोदसी अनु |
यद्वा सवधाभिरधितिष्ठथो रथमत आ यातमश्विना ||

 

yat stho dīrghaprasadmani yad vādo rocane divaḥ |
yad vā samudre adhyākṛte ghṛhe.ata ā yātamaśvinā ||

yad vā yajñaṃ manave sammimikṣathurevet kāṇvasya bodhatam |
bṛhaspatiṃ viśvān devānahaṃ huva indrāviṣṇū aśvināvāśuheṣasā ||

tyā nvaśvinā huve sudaṃsasā ghṛbhe kṛtā |
yayorasti praṇaḥ sakhyaṃ deveṣvadhyāpyam ||

yayoradhi pra yajñā asūre santi sūrayaḥ |
tā yajñasyādhvarasya pracetasā svadhābhiryā pibataḥ somyaṃ madhu ||

yadadyāśvināvapāgh yat prāk stho vājinīvasū |
yad druhyavyanavi turvaśe yadau huve vāmatha mā ghatam ||

yadantarikṣe patathaḥ purubhujā yad veme rodasī anu |
yadvā svadhābhiradhitiṣṭhatho rathamata ā yātamaśvinā ||

English Translation

Translated by Ralph T.H. Griffith

1. WHETHER ye travel far away or dwell in yonder light of heaven,
Or in a mansion that is built above the sea, come thence, ye Aśvins, hitherward.

2 Or if for Manu.ye prepared the sacrifice, remember also Kaṇva’s son.
I call Bṛhaspati, Indra, Viṣṇu, all the gods, the Aśvins borne by rapid steeds.

3 Those Aśvins I invoke who work marvels, brought hither to receive,
With whom our friendship is most famed, and kinship passing that of Gods.

4 On whom the solemn rites depend, whose worshippers rise without the Sun:
These who foreknow the holy work of sacrifice, and by their Godhead drink the sweets of Soma juice.

5 Whether ye, Lords of ample wealth, now linger in the cast or west,
With Druhyu, or with Anu, Yadu, Turvaga, I call you hither; come to me.

6 Lords of great riches, whether through the firmament ye fly or speed through heaven and earth,
Or with your Godlike natures stand upon your cars, come thence, O Aśvins, hitherward.