HYMN X. Indra: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः |
बरह्माणस्त्वा शतक्रत उद वंशमिव येमिरे ||

यत सानोः सानुमारुहद भूर्यस्पष्ट कर्त्वम |
तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजति ||

युक्ष्वा हि केशिना हरी वर्षणा कक्ष्यप्रा |
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ||

एहि सतोमानभि सवराभि गर्णीह्या रुव |
बरह्म च नो वसोसचेन्द्र यज्ञं च वर्धय ||

उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे |
शक्रो यथा सुतेषु णो रारणत सख्येषु च ||

तमित सखित्व ईमहे तं राये तं सुवीर्ये |
स शक्र उत नः शकदिन्द्रो वसु दयमानः ||

सुविव्र्तं सुनिरजमिन्द्र तवादातमिद यशः |
गवामपव्रजं वर्धि कर्णुष्व राधो अद्रिवः ||

नहि तवा रोदसी उभे रघायमाणमिन्वतः |
जेषः सवर्वतीरपः सं गा अस्मभ्यं धूनुहि ||

आश्रुत्कर्ण शरुधी हवं नू चिद दधिष्व मे गिरः |
इन्द्र सतोममिमं मम कर्ष्वा युजश्चिदन्तरम ||

विद्मा हि तवा वर्षन्तमं वाजेषु हवनश्रुतम |
वर्षन्तमस्य हूमह ऊतिं सहस्रसातमाम ||

आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब |
नव्यमायुःप्र सू तिर कर्धी सहस्रसां रषिम ||

परि तवा गिर्वणो गिर इमा भवन्तु विश्वतः |
वर्द्धायुमनु वर्द्धयो जुष्टा भवन्तु जुष्टयः ||

ghāyanti tvā ghāyatriṇo.arcantyarkamarkiṇaḥ |
brahmāṇastvā śatakrata ud vaṃśamiva yemire ||

yat sānoḥ sānumāruhad bhūryaspaṣṭa kartvam |
tadindro arthaṃ cetati yūthena vṛṣṇirejati ||

yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā |
athā na indra somapā ghirāmupaśrutiṃ cara ||

ehi stomānabhi svarābhi ghṛṇīhyā ruva |
brahma ca no vasosacendra yajñaṃ ca vardhaya ||

ukthamindrāya śaṃsyaṃ vardhanaṃ puruniṣṣidhe |
śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca ||

tamit sakhitva īmahe taṃ rāye taṃ suvīrye |
sa śakra uta naḥ śakadindro vasu dayamānaḥ ||

suvivṛtaṃ sunirajamindra tvādātamid yaśaḥ |
ghavāmapavrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ ||

nahi tvā rodasī ubhe ṛghāyamāṇaminvataḥ |
jeṣaḥ svarvatīrapaḥ saṃ ghā asmabhyaṃ dhūnuhi ||

āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me ghiraḥ |
indra stomamimaṃ mama kṛṣvā yujaścidantaram ||

vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam |
vṛṣantamasya hūmaha ūtiṃ sahasrasātamām ||

ā tū na indra kauśika mandasānaḥ sutaṃ piba |
navyamāyuḥpra sū tira kṛdhī sahasrasāṃ ṛṣim ||

pari tvā ghirvaṇo ghira imā bhavantu viśvataḥ |
vṛddhāyumanu vṛddhayo juṣṭā bhavantu juṣṭayaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1 THE chanters hymn thee, they who say the word of praise magnify thee.
The priests have raised thee up on high, O Śatakratu, like a pole.

2 As up he clomb from ridge to ridge and looked upon the toilsome task,
Indra observes this wish of his, and the Rain hastens with his troop.

3 Harness thy pair of strong bay steeds, long-maned, whose bodies fill the girths,
And, Indra, Soma-drinker, come to listen to our songs of praise.

4 Come hither, answer thou the song, sing in approval, cry aloud.
Good Indra, make our prayer succeed, and prosper this our sacrifice.

5 To Indra must a laud be said, to strengthen him who freely gives,
That Śakra may take pleasure in our friendship and drink-offerings.

6 Him, him we seek for friendship, him for riches and heroic might.
For Indra, he is Śakra, he shall aid us while he gives us wealth.

7 Easy to turn and drive away, Indra, is spoil bestowed by thee.
Unclose the stable of the kine, and give us wealth O Thunder-armed

8 The heaven and earth contain thee not, together, in thy wrathful mood.
Win us the waters of the sky, and send us kine abundantly.

9 Hear, thou whose ear is quick, my call; take to thee readily my songs
O Indra, let this laud of mine come nearer even than thy friend.

10 We know thee mightiest of all, in battles hearer of our cry.
Of thee most mighty we invoke the aid that giveth thousandfold.

11 O Indra, Son of Kuśika, drink our libation with delight.
Prolong our life anew, and cause the seer to win a thousand gifts.

12 Lover of song, may these our songs on every side encompass thee:
Strengthening thee of lengthened life, may they be dear delights to thee.