HYMN X. Viśvedevas. – Rig Veda – Book 8

तवमग्ने बर्हद वयो दधासि देव दाशुषे |
कविर्ग्र्हपतिर्युवा ||

स न ईळानया सह देवानग्ने दुवस्युवा |
चिकिद विभानवा वह ||

तवया ह सविद युजा वयं चोदिष्ठेन यविष्ठ्य |
अभि षमोवाजसातये ||

और्वभ्र्गुवच्छुचिमप्नवानवदा हुवे |
अग्निं समुद्रवाससम ||

हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः |
अग्निं समुद्रवाससम ||

आ सवं सवितुर्यथा भगस्येव भुजिं हुवे |
अग्निं समुद्रवाससम ||

अग्निं वो वर्धन्तमध्वराणां पुरूतमम |
अछा नप्त्रे सहस्वते ||

अयं यथा न आभुवत तवष्टा रूपेव तक्ष्या |
अस्य करत्वा यशस्वतः ||

अयं विश्वा अभि शरियो.अग्निर्देवेषु पत्यते |
आ वाजैरुप नो गमत ||

विश्वेषामिह सतुहि होतॄणां यशस्तमम |
अग्निं यज्ञेषुपूर्व्यम ||

शीरं पावकशोचिषं जयेष्ठो यो दमेष्वा |
दीदाय दीर्घश्रुत्तमः ||

तमर्वन्तं न सानसिं गर्णीहि विप्र शुष्मिणम |
मित्रंन यातयज्जनम ||

उप तवा जामयो गिरो देदिशतीर्हविष्क्र्तः |
वायोरनीकेस्थिरन ||

यस्य तरिधात्वव्र्तं बर्हिस्तस्थावसन्दिनम |
पदं देवस्य मीळ्हुषो.अनाध्र्ष्टाभिरूतिभिः |
भद्रासूर्य इवोपद्र्क ||

अग्ने घर्तस्य धीतिभिस्तेपानो देव शोचिषा |
आ देवान वक्षि यक्षि च ||

तं तवाजनन्त मातरः कविं देवासो अङगिरः |
हव्यवाहममर्त्यम ||

परचेतसं तवा कवे.अग्ने दूतं वरेण्यम |
हव्यवाहं नि षेदिरे ||

नहि मे अस्त्यघ्न्या न सवधितिर्वनन्वति |
अथैताद्र्ग भरामि ते ||

यदग्ने कानि कानि चिदा ते दारूणि दध्मसि |
ता जुषस्व यविष्ठ्य ||

यदत्त्युपजिह्विका यद वम्रो अतिसर्पति |
सर्वं तदस्तु ते घर्तम ||

अग्निमिन्धानो मनसा धियं सचेत मर्त्यः |
अग्निमीधे विवस्वभिः ||

tvamaghne bṛhad vayo dadhāsi deva dāśuṣe |
kavirghṛhapatiryuvā ||

sa na īḷānayā saha devānaghne duvasyuvā |
cikid vibhānavā vaha ||

tvayā ha svid yujā vayaṃ codiṣṭhena yaviṣṭhya |
abhi ṣmovājasātaye ||

aurvabhṛghuvacchucimapnavānavadā huve |
aghniṃ samudravāsasam ||

huve vātasvanaṃ kaviṃ parjanyakrandyaṃ sahaḥ |
aghniṃ samudravāsasam ||

ā savaṃ savituryathā bhaghasyeva bhujiṃ huve |
aghniṃ samudravāsasam ||

aghniṃ vo vṛdhantamadhvarāṇāṃ purūtamam |
achā naptre sahasvate ||

ayaṃ yathā na ābhuvat tvaṣṭā rūpeva takṣyā |
asya kratvā yaśasvataḥ ||

ayaṃ viśvā abhi śriyo.aghnirdeveṣu patyate |
ā vājairupa no ghamat ||

viśveṣāmiha stuhi hotṝṇāṃ yaśastamam |
aghniṃ yajñeṣupūrvyam ||

śīraṃ pāvakaśociṣaṃ jyeṣṭho yo dameṣvā |
dīdāya dīrghaśruttamaḥ ||

tamarvantaṃ na sānasiṃ ghṛṇīhi vipra śuṣmiṇam |
mitraṃna yātayajjanam ||

upa tvā jāmayo ghiro dediśatīrhaviṣkṛtaḥ |
vāyoranīkeasthiran ||

yasya tridhātvavṛtaṃ barhistasthāvasandinam |
padaṃ devasya mīḷhuṣo.anādhṛṣṭābhirūtibhiḥ |
bhadrāsūrya ivopadṛk ||

aghne ghṛtasya dhītibhistepāno deva śociṣā |
ā devān vakṣi yakṣi ca ||

taṃ tvājananta mātaraḥ kaviṃ devāso aṅghiraḥ |
havyavāhamamartyam ||

pracetasaṃ tvā kave.aghne dūtaṃ vareṇyam |
havyavāhaṃ ni ṣedire ||

nahi me astyaghnyā na svadhitirvananvati |
athaitādṛgh bharāmi te ||

yadaghne kāni kāni cidā te dārūṇi dadhmasi |
tā juṣasva yaviṣṭhya ||

yadattyupajihvikā yad vamro atisarpati |
sarvaṃ tadastu te ghṛtam ||

aghnimindhāno manasā dhiyaṃ saceta martyaḥ |
aghnimīdhe vivasvabhiḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. HE whom the priests in sundry ways arranging the sacrifice, of one accord, bring hither,
Who was appointed as a learned Brahman, -what is the sacrificer’s knowledge of him?

2 Kindled in many a spot, still One is Agni; Silrya is One though high o’er all he shineth.
Illumining this All, still One is usas. That which is One hath into All developed.

3 The chariot bright and radiant, treasure-laden, three-wheeled, with easy seat, and lightly rolling,
Which She of Wondrous Wealth was born to harness,—this car of yours I call. Drink what remaineth.