HYMN XCI. Soma: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

तवं सोम पर चिकितो मनीषा तवं रजिष्ठमनु नेषि पन्थाम |
तव परणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ||

तवं सोम करतुभिः सुभूस्त्वं दक्षैः सुदक्षो विश्ववेदाः |
तवं वर्षा वर्षत्वेभिर्महित्वा दयुम्नेभिर्द्युम्न्यभवो नर्चक्षाः ||

राज्ञो नु ते वरुणस्य वरतानि बर्हद गभीरं तव सोम धाम |
शुचिष टवमसि परियो न मित्रो दक्षाय्यो अर्यमेवासिसोम ||

या ते धामानि दिवि या पर्थिव्यां या पर्वतेष्वोषधीष्वप्सु |
तेभिर्नो विश्वैः सुमना अहेळन राजन सोम परतिहव्या गर्भाय ||

तवं सोमासि सत्पतिस्त्वं राजोत वर्त्रहा |
तवं भद्रो असि करतुः ||

तवं च सोम नो वशो जीवातुं न मरामहे |
परियस्तोत्रो वनस्पतिः ||

तवं सोम महे भगं तवं यून रतायते |
दक्षं दधासि जीवसे ||

तवं नः सोम विश्वतो रक्षा राजन्नघायतः |
न रिष्येत्त्वावतः सखा ||

सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे |
ताभिर्नो.अविता भव ||

इमं यज्ञमिदं वचो जुजुषाण उपागहि |
सोम तवं नोव्र्धे भव ||

सोम गीर्भिष टवा वयं वर्धयामो वचोविदः |
सुम्र्ळीकोन आ विश ||

गयस्फानो अमीवहा वसुवित पुष्टिवर्धनः |
सुमित्रः सोमनो भव ||
सोम रारन्धि नो हर्दि गावो न यवसेष्वा |
मर्य इव सवोक्ये ||

यः सोम सख्ये तव रारणद देव मर्त्यः |
तं दक्षः सचते कविः ||

उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः |
सखा सुशेव एधि नः ||

आ पयायस्व समेतु ते विश्वतः सोम वर्ष्ण्यम |
भवा वाजस्य संगथे ||

आ पयायस्व मदिन्तम सोम विश्वेभिरंशुभिः |
भवा नःसुश्रवस्तमः सखा वर्धे ||

सं ते पयांसि समु यन्तु वाजाः सं वर्ष्ण्यान्यभिमातिषाहः |
आप्यायमानो अम्र्ताय सोम दिवि शरवांस्युत्तमानि धिष्व ||

या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तुयज्ञम |
गयस्फानः परतरणः सुवीरो.अवीरहा पर चरा सोम दुर्यान ||

सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति |
सादन्यं विदथ्यं सभेयं पित्र्श्रवणं यो ददाशदस्मै ||

अषाळ्हं युत्सु पर्तनासु पप्रिं सवर्षामप्सां वर्जनस्यगोपाम |
भरेषुजां सुक्षितिं सुश्रवसं जयन्तं तवामनु मदेम सोम ||

तवमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः |
तवमा ततन्थोर्वन्तरिक्षं तवं जयोतिषा वि तमो ववर्थ ||

देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य |
मा तवा तनदीशिषे वीर्यस्योभयेभ्यः पर चिकित्सा गविष्टौ ||

 

tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭhamanu neṣi panthām |
tava praṇītī pitaro na indo deveṣu ratnamabhajanta dhīrāḥ ||

tvaṃ soma kratubhiḥ subhūstvaṃ dakṣaiḥ sudakṣo viśvavedāḥ |
tvaṃ vṛṣā vṛṣatvebhirmahitvā dyumnebhirdyumnyabhavo nṛcakṣāḥ ||

rājño nu te varuṇasya vratāni bṛhad ghabhīraṃ tava soma dhāma |
śuciṣ ṭvamasi priyo na mitro dakṣāyyo aryamevāsisoma ||

yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣvoṣadhīṣvapsu |
tebhirno viśvaiḥ sumanā aheḷan rājan soma pratihavyā ghṛbhāya ||

tvaṃ somāsi satpatistvaṃ rājota vṛtrahā |
tvaṃ bhadro asi kratuḥ ||

tvaṃ ca soma no vaśo jīvātuṃ na marāmahe |
priyastotro vanaspatiḥ ||

tvaṃ soma mahe bhaghaṃ tvaṃ yūna ṛtāyate |
dakṣaṃ dadhāsi jīvase ||

tvaṃ naḥ soma viśvato rakṣā rājannaghāyataḥ |
na riṣyettvāvataḥ sakhā ||

soma yāste mayobhuva ūtayaḥ santi dāśuṣe |
tābhirno.avitā bhava ||

imaṃ yajñamidaṃ vaco jujuṣāṇa upāghahi |
soma tvaṃ novṛdhe bhava ||

soma ghīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ |
sumṛḷīkona ā viśa ||

ghayasphāno amīvahā vasuvit puṣṭivardhanaḥ |
sumitraḥ somano bhava ||

soma rārandhi no hṛdi ghāvo na yavaseṣvā |
marya iva svaokye ||

yaḥ soma sakhye tava rāraṇad deva martyaḥ |
taṃ dakṣaḥ sacate kaviḥ ||

uruṣyā ṇo abhiśasteḥ soma ni pāhyaṃhasaḥ |
sakhā suśeva edhi naḥ ||

ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam |
bhavā vājasya saṃghathe ||

ā pyāyasva madintama soma viśvebhiraṃśubhiḥ |
bhavā naḥsuśravastamaḥ sakhā vṛdhe ||

saṃ te payāṃsi samu yantu vājāḥ saṃ vṛṣṇyānyabhimātiṣāhaḥ |
āpyāyamāno amṛtāya soma divi śravāṃsyuttamāni dhiṣva ||

yā te dhāmāni haviṣā yajanti tā te viśvā paribhūrastuyajñam |
ghayasphānaḥ prataraṇaḥ suvīro.avīrahā pra carā soma duryān ||

somo dhenuṃ somo arvantamāśuṃ somo vīraṃ karmaṇyaṃ dadāti |
sādanyaṃ vidathyaṃ sabheyaṃ pitṛśravaṇaṃ yo dadāśadasmai ||
a

ṣāḷhaṃ yutsu pṛtanāsu papriṃ svarṣāmapsāṃ vṛjanasyaghopām |
bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvāmanu madema soma ||

tvamimā oṣadhīḥ soma viśvāstvamapo ajanayastvaṃ ghāḥ |
tvamā tatanthorvantarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha ||

devena no manasā deva soma rāyo bhāghaṃ sahasāvannabhi yudhya |
mā tvā tanadīśiṣe vīryasyobhayebhyaḥ pra cikitsā ghaviṣṭau ||

English Translation

Translated by Ralph T.H. Griffith

1. Thou, Soma, art preeminent for wisdom; along the straightest path thou art our leader.
Our wise forefathers by thy guidance, Indu, dealt out among the Gods their share of treasure.

2 Thou by thine insight art most wise, O Soma, strong by thine energies and all possessing,
Mighty art thou by all thy powers and greatness, by glories art thou glorious, guide of mortals.

3 Thine are King Varuṇa’s eternal statutes, lofty and deep, O Soma, is thy glory.
All-pure art thou like Mitra the beloved, adorable, like Aryaman, O Soma.

4 With all thy glories on the earth, in heaven, on mountains, in the plants, and in the waters,—
With all of these, well-pleased and not in anger, accept, O royal Soma, our oblations.

5 Thou, Soma, art the Lord of heroes, King, yea, Vṛtra-slayer thou:
Thou art auspicious energy.

6 And, Soma, let it be thy wish that we may live and may not die:
Praise-loving Lord of plants art thou.

7 To him who keeps the law, both old and young, thou givest happiness,
And energy that he may live.

8 Guard us, King Soma, on all sides from him who threatens us: never let
The friend of one like thee be harmed.

9 With those delightful aids which thou hast, Soma, for the worshipper,—
Even with those protect thou us.

10 Accepting this our sacrifice and this our praise, O Soma, come,
And be thou nigh to prosper us.

11 Well-skilled in speech we magnify thee, Soma, with our sacred songs:
Come thou to us, most gracious One.

12 Enricher, healer of disease, wealth-finder, prospering our store,
Be, Soma, a good Friend to us.

13 Soma, be happy in our heart, as milch-kine in the grassy meads,
As a young man in his own house.

14 O Soma, God, the mortal man who in thy friendship hath delight,
Him doth the mighty Sage befriend.

15 Save us from slanderous reproach, keep us., O Soma, from distress:
Be unto us a gracious Friend.

16 Soma, wax great. From every side may vigorous powers unite in thee:
Be in the gathering-place of strength.

17 Wax, O most gladdening Soma, great through all thy rays of light, and be
A Friend of most illustrious fame to prosper us.

16 In thee be juicy nutriments united, and powers and mighty foe-subduing vigour,
Waxing to immortality, O Soma: win highest glories for thyself in heaven.

19 Such of thy glories as with poured oblations men honour, may they all invest our worship.
Wealth-giver, furtherer with troops of heroes, sparing the brave, come, Soma, to our houses.

20 To him who worships Soma gives the milch-cow, a fleet steed and a man of active knowledge,
Skilled in home duties, meet for holy synod, for council meet, a glory to his father.

21 Invincible in fight, saver in battles, guard of our camp, winner of light and water,
Born amid hymns, well-housed, exceeding famous, victor, in thee will we rejoice, O Soma.

22 These herbs, these milch-kine, and these running waters, all these, O Soma, thou hast generated.
The spacious firmament hast thou expanded, and with the light thou hast dispelled the darkness.

23 Do thou, God Soma, with thy Godlike spirit, victorious, win for us a share of riches.
Let none prevent thee: thou art Lord of valour. Provide for both sides in the fray for booty.