HYMN XCIII. Agni-Soma: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

अग्नीषोमाविमं सु मे शर्णुतं वर्षणा हवम |
परति सूक्तानि हर्यतं भवतं दाशुषे मयः ||

अग्नीषोमा यो अद्य वामिदं वचः सपर्यति |
तस्मै धत्तं सुवीर्यं गवां पोषं सवश्व्यम ||

अग्नीषोमा य आहुतिं यो वां दाशाद धविष्क्र्तिम |
स परजया सुवीर्यं विश्वमायुर्व्यश्नवत ||

अग्नीषोमा चेति तद वीर्यं वां यदमुष्णीतमवसं पणिं गाः |
अवातिरतं बर्सयस्य शेषो.अविन्दतं जयोतिरेकं बहुभ्यः ||

युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम |
युवं सिन्धून्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गर्भीतान ||

आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि शयेनोद्रेः |
अग्नीषोमा बरह्मणा वाव्र्धानोरुं यज्ञाय चक्रथुरु लोकम ||

अग्नीषोमा हविषः परस्थितस्य वीतं हर्यतं वर्षणा जुषेथाम |
सुशर्माणा सववसा हि भूतमथा धत्तं यजमानाय शं योः ||

यो अग्नीषोमा हविषा सपर्याद देवद्रीचा मनसा यो घर्तेन |
तस्य वरतं रक्षतं पातमंहसो विशे जनाय महिशर्म यछतम ||

अग्नीषोमा सवेदसा सहूती वनतं गिरः |
सं देवत्रा बभूवथुः ||

अग्नीषोमावनेन वां यो वां घर्तेन दाशति |
तस्मै दीदयतं बर्हत ||

अग्नीषोमाविमानि नो युवं हव्या जुजोषतम |
आ यातमुपनः सचा ||

अग्नीषोमा पिप्र्तमर्वतो न आ पयायन्तामुस्रिया हव्यसूदः |
अस्मे बलानि मघवत्सु धत्तं कर्णुतं नो अध्वरं शरुष्टिमन्तम ||

 

aghnīṣomāvimaṃ su me śṛṇutaṃ vṛṣaṇā havam |
prati sūktāni haryataṃ bhavataṃ dāśuṣe mayaḥ ||

aghnīṣomā yo adya vāmidaṃ vacaḥ saparyati |
tasmai dhattaṃ suvīryaṃ ghavāṃ poṣaṃ svaśvyam ||

aghnīṣomā ya āhutiṃ yo vāṃ dāśād dhaviṣkṛtim |
sa prajayā suvīryaṃ viśvamāyurvyaśnavat ||

aghnīṣomā ceti tad vīryaṃ vāṃ yadamuṣṇītamavasaṃ paṇiṃ ghāḥ |
avātirataṃ bṛsayasya śeṣo.avindataṃ jyotirekaṃ bahubhyaḥ ||

yuvametāni divi rocanānyaghniśca soma sakratū adhattam |
yuvaṃ sindhūnrabhiśasteravadyādaghnīṣomāvamuñcataṃ ghṛbhītān ||

ānyaṃ divo mātariśvā jabhārāmathnādanyaṃ pari śyenoadreḥ |
aghnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathuru lokam ||

aghnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām |
suśarmāṇā svavasā hi bhūtamathā dhattaṃ yajamānāya śaṃ yoḥ ||

yo aghnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena |
tasya vrataṃ rakṣataṃ pātamaṃhaso viśe janāya mahiśarma yachatam ||

aghnīṣomā savedasā sahūtī vanataṃ ghiraḥ |
saṃ devatrā babhūvathuḥ ||

aghnīṣomāvanena vāṃ yo vāṃ ghṛtena dāśati |
tasmai dīdayataṃ bṛhat ||

aghnīṣomāvimāni no yuvaṃ havyā jujoṣatam |
ā yātamupanaḥ sacā ||

aghnīṣomā pipṛtamarvato na ā pyāyantāmusriyā havyasūdaḥ |
asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam ||

English Translation

Translated by Ralph T.H. Griffith

1 AGNI and Soma, mighty Pair, graciously hearken to my call,
Accept in friendly wise my hymn, and prosper him who offers gifts.

2 The man who honours you to-day, Agni and Soma, with this hymn,
Bestow on him heroic strength, increase of kine, and noble steeds.

3 The man who offers holy oil and burnt oblations unto you,
Agni and Soma, shall enjoy great strength, with offspring, all his life.

4 Agni and Soma, famed is that your. prowess wherewith ye stole the kine, his food, from Paṇi.
Ye caused the brood of Bṛsaya to perish; ye found the light, the single light for many.

5 Agni and Soma, joined in operation ye have set up the shining lights in heaven.
From curse and from reproach, Agni and Soma, ye freed the rivers that were bound in fetters.

6 One of you Mātariśvan brought from heaven, the Falcon rent the other from the mountain.
Strengthened by holy prayer Agni and Soma have made us ample room for sacrificing.

7 Taste, Agni, Soma, this prepared oblation; accept it, Mighty Ones, and let it please you.
Vouchsafe us good protection and kind favour: grant to the sacrificer health and riches.

8 Whoso with oil and poured oblation honours, with God-devoted heart, Agni and Soma,—
Protect his sacrifice, preserve him from distress, grant to the sacrificer great felicity.

9 Invoked together, mates in wealth, Agni-Soma, accept our hymns:
Together be among the Gods.

10 Agni and Soma, unto him who worships you with holy oil
Shine forth an ample recompense.

11 Agni and Soma, be ye pleased with these oblations brought to you,
And come, together, nigh to us.

12 Agni and Soma, cherish well our horses, and let our cows be fat who yield oblations.
Grant power to us and to our wealthy patrons, and cause our holy rites to be successful.