HYMN XCIX. Viṣṇu – Rig Veda – Book 7

परो मात्रया तन्व्र वर्धान न ते महित्वम अन्व अश्नुवन्ति |
उभे ते विद्म रजसी पर्थिव्या विष्णो देव तवम परमस्य वित्से ||

न ते विष्णो जायमानो न जातो देव महिम्नः परम अन्तम आप |
उद अस्तभ्ना नाकम रष्वम बर्हन्तं दाधर्थ पराचीं ककुभम पर्थिव्याः ||

इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या |
वय अस्तभ्ना रोदसी विष्णव एते दाधर्थ पर्थिवीम अभितो मयूखैः ||

उरुं यज्ञाय चक्रथुर उलोकं जनयन्ता सूर्यम उषासम अग्निम |
दासस्य चिद वर्षशिप्रस्य माया जघ्नथुर नरा पर्तनाज्येषु ||

इन्द्राविष्णू दरंहिताः शम्बरस्य नव पुरो नवतिं च शनथिष्टम |
शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य असुरस्य वीरान ||

इयम मनीषा बर्हती बर्हन्तोरुक्रमा तवसा वर्धयन्ती |
ररे वां सतोमं विदथेषु विष्णो पिन्वतम इषो वर्जनेष्व इन्द्र ||

वषट ते विष्णव आस आ कर्णोमि तन मे जुषस्व शिपिविष्ट हव्यम |
वर्धन्तु तवा सुष्टुतयो गिरो मे यूयम पात सवस्तिभिः सदा नः ||

 

paro mātrayā tanvṛ vṛdhāna na te mahitvam anv aśnuvanti |
ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse ||

na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa |
ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ ||

irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā |
vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ ||

uruṃ yajñāya cakrathur ulokaṃ janayantā sūryam uṣāsam aghnim |
dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu ||

indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam |
śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān ||

iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī |
rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra ||

vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
vardhantu tvā suṣṭutayo ghiro me yūyam pāta svastibhiḥ sadā naḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. MEN come not nigh thy majesty who growest beyond all bound and measure with thy body.
Both thy two regions of the earth, O Viṣṇu, we know: thou God, knowest the highest also.

2 None who is born or being born, God Viṣṇu, hath reached the utmost limit of thy grandeur.
The vast high vault of heaven hast thou supported, and fixed earth’s eastern pinnacle securely.

3 Rich in sweet food be ye, and rich in milch-kine, with fertile pastures, fain to do men service.
Both these worlds, Viṣṇu, hast thou stayed asunder, and firmly fixed the earth with pegs around it.

4 Ye have made spacious room for sacrificing by generating Sūrya, Dawn, and Agni.
O Heroes, ye have conquered in your battles even the bull-jawed Dāsa’s wiles and magic.

5 Ye have destroyed, thou, Indra, and thou Viṣṇu, Śambara’s nine-and-ninety fenced castles.
Ye Twain smote down a hundred times a thousand resistless heroes of the royal Varcin.

6 This is the lofty hymn of praise, exalting the Lords of Mighty Stride, the strong and lofty.
I laud you in the solemn synods, Viṣṇu: pour ye food on us in our camps, O Indra.

7 O Viṣṇu, unto thee my lips cry Vaṣaṭ! Let this mine offering, Sipivista, please thee.
May these my songs of eulogy exalt thee. Preserve us evermore, ye Gods, with blessings.