HYMN XI. Agni – Rig Veda – Book 10

वर्षा वर्ष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः |
विश्वं स वेद वरुणो यथा धिया सयज्ञियो यजतु यज्ञियान रतून ||

रपद गन्धर्वीरप्या च योषणा नदस्य नादे परि पातुमे मनः |
इष्टस्य मध्ये अदितिर्नि धातु नो भराता नोज्येष्ठः परथमो वि वोचति ||

सो चिन नु भद्रा कषुमती यशस्वत्युषा उवास मनवेस्वर्वती |
यदीमुशन्तमुशतामनु करतुमग्निंहोतारं विदथाय जीजनन ||

अध तयं दरप्सं विभ्वं विचक्षणं विराभरदिषितः शयेनो अध्वरे |
यदी विशो वर्णते दस्ममार्याग्निं होतारमध धीरजायत ||

सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषःस्वध्वरः |
विप्रस्य वा यच्छशमान उक्थ्यं वाजंससवानुपयासि भूरिभिः ||

उदीरय पितरा जार आ भगमियक्षति हर्यतो हर्त्तैष्यति |
विवक्ति वह्निः सवपस्यते मखस्तविष्यते असुरोवेपते मती ||

यस्ते अग्ने सुमतिं मर्तो अक्षत सहसः सूनो अति स परश्र्ण्वे |
इषं दधानो वहमानो अश्वैरा स दयुमानमवान भूषति दयून ||

यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र |
रत्ना च यद विभजासि सवधावो भागं नो अत्र वसुमन्तंवीतात ||

शरुधी नो अग्ने सदने सधस्थे युक्ष्वा रथमम्र्तस्यद्रवित्नुम |
आ नो वह रोदसी देवपुत्रे माकिर्देवानामपभूरिह सयाः ||

vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditeradābhyaḥ |
viśvaṃ sa veda varuṇo yathā dhiyā sayajñiyo yajatu yajñiyān ṛtūn ||

rapad ghandharvīrapyā ca yoṣaṇā nadasya nāde pari pātume manaḥ |
iṣṭasya madhye aditirni dhātu no bhrātā nojyeṣṭhaḥ prathamo vi vocati ||

so cin nu bhadrā kṣumatī yaśasvatyuṣā uvāsa manavesvarvatī |
yadīmuśantamuśatāmanu kratumaghniṃhotāraṃ vidathāya jījanan ||

adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ virābharadiṣitaḥ śyeno adhvare |
yadī viśo vṛṇate dasmamāryāaghniṃ hotāramadha dhīrajāyata ||

sadāsi raṇvo yavaseva puṣyate hotrābhiraghne manuṣaḥsvadhvaraḥ |
viprasya vā yacchaśamāna ukthyaṃ vājaṃsasavānupayāsi bhūribhiḥ ||

udīraya pitarā jāra ā bhaghamiyakṣati haryato hṛttaiṣyati |
vivakti vahniḥ svapasyate makhastaviṣyate asurovepate matī ||

yaste aghne sumatiṃ marto akṣat sahasaḥ sūno ati sa praśṛṇve |
iṣaṃ dadhāno vahamāno aśvairā sa dyumānamavān bhūṣati dyūn ||

yadaghna eṣā samitirbhavāti devī deveṣu yajatā yajatra |
ratnā ca yad vibhajāsi svadhāvo bhāghaṃ no atra vasumantaṃvītāt ||

śrudhī no aghne sadane sadhasthe yukṣvā rathamamṛtasyadravitnum |
ā no vaha rodasī devaputre mākirdevānāmapabhūriha syāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. THE Bull hath yielded for the Bull the milk of heaven: the Son of Aditi can never be deceived.
According to his wisdom Varuṇa knoweth all: may he, the Holy, hallow times for sacrifice.

2 Gandharvi spake: may she, the Lady of the flood, amid the river’s roaring leave my heart untouched.
May Aditi accomplish all that we desire, and may our eldest Brother tell us this as Chief.

3 Yea, even this blessed Morning, rich in store of food, splendid, with heavenly lustre, hath shone out for man,
Since they, as was the wish of yearning Gods, brought forth that yearning Agni for the assembly as the Priest.

4 And the fleet Falcon brought for sacrifice from afar this flowing Drop most excellent and keen of sight,
Then when the Āryan tribes chose as Invoking Priest Agni the Wonder-Worker, and the hymn rose up.

5 Still art thou kind to him who feeds thee as with grass, and, skilled in sacrifice, offers thee holy gifts.
When thou, having received the sage’s strengthening food with lauds, after long toil, cornest with many more.

6 Urge thou thy Parents, as a lover ‘ to delight: the Lovely One desires and craves it from his heart.
The priest calls out, the sacrificer shows his skill, the Asura tries his strength, and with the hymn is stirred.

7 Far-famed is he, the mortal man, O Agni, thou Son of Strength, who hath obtained thy favour.
He, gathering power, borne onward by his horses, makes his days lovely in his might and splendour.

8 When, Holy Agni, the divine assembly, the sacred synod mid the Gods, is gathered,
And when thou, Godlike One, dealest forth treasures, vouchsafe us, too, our portion of the riches.

9 Hear us, O Agni, in your common dwelling: harness thy rapid car of Amṛta.
Bring Heaven and Earth, the Deities’ Parents, hither: stay with us here, nor from the Gods be distant.