HYMN XII. Indra-Agni: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम |
अस्य पातं धियेषिता ||

इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः |
अया पातमिमं सुतम ||

इन्द्रमग्निं कविछदा यज्ञस्य जूत्या वर्णे |
ता सोमस्येह तर्म्पताम ||

तोशा वर्त्रहणा हुवे सजित्वानापराजिता |
इन्द्राग्नी वाजसातमा ||

पर वामर्चन्त्युक्थिनो नीथाविदो जरितारः |
इन्द्राग्नी इष आ वर्णे ||

इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम |
साकमेकेन कर्मणा ||

इन्द्राग्नी अपसस पर्युप पर यन्ति धीतयः |
रतस्य पथ्या अनु ||

इन्द्राग्नी तविषाणि वां सधस्थानि परयांसि च |
युवोरप्तूर्यं हितम ||

इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः |
तद वांचेति पर वीर्यम ||

indrāghnī ā ghataṃ sutaṃ ghīrbhirnabho vareṇyam |
asya pātaṃ dhiyeṣitā ||

indrāghnī jarituḥ sacā yajño jighāti cetanaḥ |
ayā pātamimaṃ sutam ||

indramaghniṃ kavichadā yajñasya jūtyā vṛṇe |
tā somasyeha tṛmpatām ||

tośā vṛtrahaṇā huve sajitvānāparājitā |
indrāghnī vājasātamā ||

pra vāmarcantyukthino nīthāvido jaritāraḥ |
indrāghnī iṣa ā vṛṇe ||

indrāghnī navatiṃ puro dāsapatnīradhūnutam |
sākamekena karmaṇā ||

indrāghnī apasas paryupa pra yanti dhītayaḥ |
ṛtasya pathyā anu ||

indrāghnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca |
yuvoraptūryaṃ hitam ||

indrāghnī rocanā divaḥ pari vājeṣu bhūṣathaḥ |
tad vāṃceti pra vīryam ||

English Translation

Translated by Ralph T.H. Griffith

1. MOVED, Indra-Agni, by our hymn, come to the juice, the precious dew:
Drink ye thereof, impelled by song.

2 O Indra-Agni, with the man who lauds you comes the wakening rite:
So drink ye both this juice assured.

3 Through force of sacrifice I choose Indra-Agni who love the wise:
With Soma let these sate them here.

4 Indra and Agni I invoke, joint-victors, bounteous, unsubdued,
Foe-slayers, best to win the spoil.

5 Indra and Agni, singers skilled in melody hymn you, bringing lauds:
I choose you for the sacred food.

​6 Indra and Agni, ye cast down the ninety forts which Dāsas held,
Together, with one mighty deed.

7 To Indra-Agni reverent thoughts go forward from the holy task
Along the path of sacred Law.

8 O Indra-Agni, powers are yours, and dwellings and delightful food
Good is your readiness to act.

9 Indra and Agni, in your deeds of might ye deck heaven’s lucid realms:
Famed is that hero strength of yours.