HYMN XII. Soma Pavamana. – Rig Veda – Book 9

सोमा अस्र्ग्रमिन्दवः सुता रतस्य सादने |
इन्द्राय मधुमत्तमाः ||

अभि विप्रा अनूषत गावो वत्सं न मातरः |
इन्द्रं सोमस्य पीतये ||

मदच्युत कषेति सादने सिन्धोरूर्मा विपश्चित |
सोमो गौरीधि शरितः ||

दिवो नाभा विचक्षणो.अव्यो वारे महीयते |
सोमो यः सुक्रतुः कविः ||

यः सोमः कलशेष्वा अन्तः पवित्र आहितः |
तमिन्दुः परि षस्वजे ||

पर वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि |
जिन्वन कोशं मधुश्चुतम ||

नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः |
हिन्वानोमानुषा युगा ||

अभि परिया दिवस पदा सोमो हिन्वानो अर्षति |
विप्रस्य धारया कविः ||

आ पवमान धारय रयिं सहस्रवर्चसम |
अस्मे इन्दो सवाभुवम ||

somā asṛghramindavaḥ sutā ṛtasya sādane |
indrāya madhumattamāḥ ||

abhi viprā anūṣata ghāvo vatsaṃ na mātaraḥ |
indraṃ somasya pītaye ||

madacyut kṣeti sādane sindhorūrmā vipaścit |
somo ghaurīadhi śritaḥ ||

divo nābhā vicakṣaṇo.avyo vāre mahīyate |
somo yaḥ sukratuḥ kaviḥ ||

yaḥ somaḥ kalaśeṣvā antaḥ pavitra āhitaḥ |
taminduḥ pari ṣasvaje ||

pra vācaminduriṣyati samudrasyādhi viṣṭapi |
jinvan kośaṃ madhuścutam ||

nityastotro vanaspatirdhīnāmantaḥ sabardughaḥ |
hinvānomānuṣā yughā ||

abhi priyā divas padā somo hinvāno arṣati |
viprasya dhārayā kaviḥ ||

ā pavamāna dhāraya rayiṃ sahasravarcasam |
asme indo svābhuvam ||

English Translation

Translated by Ralph T.H. Griffith

1. To Indra have the Soma drops, exceeding rich in sweets, been poured,
Shed in the seat of sacrifice.

2 As mother kine low to their calves, to Indra have the sages called,
Called him to drink the Soma juice.

3 In the stream’s wave wise Soma dwells, distilling rapture, in his seat,
Resting upon a wiId-cow’s hide.

4 Far-sighted Soma, Sage and Seer, is worshipped in the central point
Of heaven, the straining-cloth of wool.

5 In close embraces Indu holds Soma when
poured within the jars.
And on the. purifying sieve.

6 Indu sends forth a voice on high to regions of the sea of air,
Shaking the vase that drops with meath.

7 The Tree whose praises never fail yields heavenly milk among our hymns,
Urging men’s generations on.

8 The Wise One, with the Sage’s stream, the Soma urged to speed, flows on
To the dear places of the sky.

9 O Pavamana, bring us wealth bright with a thousand splendours. Yea.
O Indu, give us ready help.