HYMN XIII. Indra – Rig Veda – Book 8

इन्द्रः सुतेषु सोमेषु करतुं पुनीत उक्थ्यम |
विदे वर्धस्यदक्षसो महान हि षः ||

स परथमे वयोमनि देवानां सदने वर्धः |
सुपारः सुश्रवस्तमः समप्सुजित ||

तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम |
भवा नःसुम्ने अन्तमः सखा वर्धे ||

इयं त इन्द्र गिर्वणो रातिः कषरति सुन्वतः |
मन्दानो अस्य बर्हिषो वि राजसि ||

नूनं तदिन्द्र दद्धि नो यत तवा सुन्वन्त ईमहे |
रयिं नश्चित्रमा भरा सवर्विदम ||

सतोता यत ते विचर्षणिरतिप्रशर्धयद गिरः |
वया इवानु रोहते जुषन्त यत ||

परत्नवज्जनया गिरः शर्णुधी जरितुर्हवम |
मदे-मदे ववक्षिथा सुक्र्त्वने ||

करीळन्त्यस्य सून्र्ता आपो न परवता यतीः |
अया धिया य उच्यते पतिर्दिवः ||

उतो पतिर्य उच्यते कर्ष्टीनामेक इद वशी |
नमोव्र्धैरवस्युभिः सुते रण ||

सतुहि शरुतं विपश्चितं हरी यस्य परसक्षिणा |
गन्तारा दाशुषो गर्हं नमस्विनः ||

तूतुजानो महेमते.अश्वेभिः परुषितप्सुभिः |
आ याहि यज्ञमाशुभिः शमिद धि ते ||

इन्द्र शविष्ठ सत्पते रयिं गर्णत्सु धारय |
शरवः सूरिभ्यो अम्र्तं वसुत्वनम ||

हवे तवा सूर उदिते हवे मध्यन्दिने दिवः |
जुषाण इन्द्र सप्तिभिर्न आ गहि ||

आ तू गहि पर तु दरव मत्स्वा सुतस्य गोमतः |
तन्तुं तनुष्व पूर्व्यं यथा विदे ||

यच्छक्रासि परावति यदर्वावति वर्त्रहन |
यद वा समुद्रे अन्धसो.अवितेदसि ||

इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः |
इन्द्रे हविष्मतीर्विशो अराणिषुः ||

तमिद विप्रा अवस्यवः परवत्वतीभिरूतिभिः |
इन्द्रं कषोणीरवर्धयन वया इव ||

तरिकद्रुकेषु चेतनं देवासो यज्ञमत्नत |
तमिद वर्धन्तुनो गिरः सदाव्र्धम ||

सतोता यत ते अनुव्रत उक्थान्य रतुथा दधे |
शुचिः पावक उच्यते सो अद्भुतः ||

तदिद रुद्रस्य चेतति यह्वं परत्नेषु धामसु |
मनो यत्रावि तद दधुर्विचेतसः ||

यदि मे सख्यमावर इमस्य पाह्यन्धसः |
येन विश्वा अति दविषो अतारिम ||

कदा त इन्द्र गिर्वण सतोता भवाति शन्तमः |
कदा नो गव्ये अश्व्ये वसौ दधः ||

उत ते सुष्टुता हरी वर्षणा वहतो रथम |
अजुर्यस्य मदिन्तमं यमीमहे ||

तमीमहे पुरुष्टुतं यह्वं परत्नाभिरूतिभिः |
नि बर्हिषि परिये सददध दविता ||

वर्धस्वा सु पुरुष्टुत रषिष्टुताभिरूतिभिः |
धुक्षस्वपिप्युषीमिषमवा च नः ||

इन्द्र तवमवितेदसीत्था सतुवतो अद्रिवः |
रतादियर्मि ते धियं मनोयुजम ||

इह तया सधमाद्य युजानः सोमपीतये |
हरी इन्द्र परतद्वसू अभि सवर ||

अभि सवरन्तु ये तव रुद्रासः सक्षत शरियम |
उतो मरुत्वतीर्विशो अभि परयः ||

इमा अस्य परतूर्तयः पदं जुषन्त यद दिवि |
नाभा यज्ञस्य सं दधुर्यथा विदे ||

अयं दीर्घाय चक्षसे पराचि परयत्यध्वरे |
मिमीते यज्ञमानुषग विचक्ष्य ||

वर्षायमिन्द्र ते रथ उतो ते वर्षणा हरी |
वर्षा तवंशतक्रतो वर्षा हवः ||

वर्षा गरावा वर्षा मदो वर्षा सोमो अयं सुतः |
वर्षायज्ञो यमिन्वसि वर्षा हवः ||

वर्षा तवा वर्षणं हुवे वज्रिञ्चित्राभिरुतिभिः |
वावन्थ हि परतिष्टुतिं वर्षा हवः ||

 

indraḥ suteṣu someṣu kratuṃ punīta ukthyam |
vide vṛdhasyadakṣaso mahān hi ṣaḥ ||

sa prathame vyomani devānāṃ sadane vṛdhaḥ |
supāraḥ suśravastamaḥ samapsujit ||

tamahve vājasātaya indraṃ bharāya śuṣmiṇam |
bhavā naḥsumne antamaḥ sakhā vṛdhe ||

iyaṃ ta indra ghirvaṇo rātiḥ kṣarati sunvataḥ |
mandāno asya barhiṣo vi rājasi ||

nūnaṃ tadindra daddhi no yat tvā sunvanta īmahe |
rayiṃ naścitramā bharā svarvidam ||

stotā yat te vicarṣaṇiratipraśardhayad ghiraḥ |
vayā ivānu rohate juṣanta yat ||

pratnavajjanayā ghiraḥ śṛṇudhī jariturhavam |
made-made vavakṣithā sukṛtvane ||

krīḷantyasya sūnṛtā āpo na pravatā yatīḥ |
ayā dhiyā ya ucyate patirdivaḥ ||

uto patirya ucyate kṛṣṭīnāmeka id vaśī |
namovṛdhairavasyubhiḥ sute raṇa ||

stuhi śrutaṃ vipaścitaṃ harī yasya prasakṣiṇā |
ghantārā dāśuṣo ghṛhaṃ namasvinaḥ ||

tūtujāno mahemate.aśvebhiḥ pruṣitapsubhiḥ |
ā yāhi yajñamāśubhiḥ śamid dhi te ||

indra śaviṣṭha satpate rayiṃ ghṛṇatsu dhāraya |
śravaḥ sūribhyo amṛtaṃ vasutvanam ||

have tvā sūra udite have madhyandine divaḥ |
juṣāṇa indra saptibhirna ā ghahi ||

ā tū ghahi pra tu drava matsvā sutasya ghomataḥ |
tantuṃ tanuṣva pūrvyaṃ yathā vide ||

yacchakrāsi parāvati yadarvāvati vṛtrahan |
yad vā samudre andhaso.avitedasi ||

indraṃ vardhantu no ghira indraṃ sutāsa indavaḥ |
indre haviṣmatīrviśo arāṇiṣuḥ ||

tamid viprā avasyavaḥ pravatvatībhirūtibhiḥ |
indraṃ kṣoṇīravardhayan vayā iva ||

trikadrukeṣu cetanaṃ devāso yajñamatnata |
tamid vardhantuno ghiraḥ sadāvṛdham ||

stotā yat te anuvrata ukthāny ṛtuthā dadhe |
śuciḥ pāvaka ucyate so adbhutaḥ ||

tadid rudrasya cetati yahvaṃ pratneṣu dhāmasu |
mano yatrāvi tad dadhurvicetasaḥ ||

yadi me sakhyamāvara imasya pāhyandhasaḥ |
yena viśvā ati dviṣo atārima ||

kadā ta indra ghirvaṇa stotā bhavāti śantamaḥ |
kadā no ghavye aśvye vasau dadhaḥ ||

uta te suṣṭutā harī vṛṣaṇā vahato ratham |
ajuryasya madintamaṃ yamīmahe ||

tamīmahe puruṣṭutaṃ yahvaṃ pratnābhirūtibhiḥ |
ni barhiṣi priye sadadadha dvitā ||

vardhasvā su puruṣṭuta ṛṣiṣṭutābhirūtibhiḥ |
dhukṣasvapipyuṣīmiṣamavā ca naḥ ||

indra tvamavitedasītthā stuvato adrivaḥ |
ṛtādiyarmi te dhiyaṃ manoyujam ||

iha tyā sadhamādya yujānaḥ somapītaye |
harī indra pratadvasū abhi svara ||

abhi svarantu ye tava rudrāsaḥ sakṣata śriyam |
uto marutvatīrviśo abhi prayaḥ ||

imā asya pratūrtayaḥ padaṃ juṣanta yad divi |
nābhā yajñasya saṃ dadhuryathā vide ||

ayaṃ dīrghāya cakṣase prāci prayatyadhvare |
mimīte yajñamānuṣagh vicakṣya ||

vṛṣāyamindra te ratha uto te vṛṣaṇā harī |
vṛṣā tvaṃśatakrato vṛṣā havaḥ ||

vṛṣā ghrāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ |
vṛṣāyajño yaminvasi vṛṣā havaḥ ||

vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhirutibhiḥ |
vāvantha hi pratiṣṭutiṃ vṛṣā havaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. INDRA, when Soma juices flow, makes his mind pure and meet for lauds.
He gains the power that brings success, for great is he.

2 In heaven’s first region, in the seat of Gods, is he who brings success,
Most glorious, prompt to save, who wins the water-floods.

3 Him, to win strength, have I invoked, even Indra mighty for the fray.
Be thou most near to us for bliss, a Friend to aid.

4 Indra, Song -lover, here for thee the worshipper’s libation flows.
Rejoicing in this sacred grass thou shinest forth.

5 Even now, O Indra, give us that which, pressing juice, we crave of thee.
Bring us wealth manifold which finds the light of heaven.

6 What time the zealous worshipper hath boldly sung his songs to thee,
Like branches of a tree up-grows what they desire.

7 Generate songs even as of old, give car unto the singer’s call.
Thou for the pious hast grown great at each carouse.

8 Sweet strains that glorify him play like waters speeding down a slope,
Yea, him who in this song is called the Lord of Heaven;

9 Yea, who alone is called the Lord, the single Ruler of the folk,
By worshippers seeking aid: may he joy in the draught.

10 Praise him, the Glorious, skilled in song, Lord of the two victorious Bays:
They seek the worshipper’s abode who bows in prayer.

11 Put forth thy strength: with dappled Steeds come, thou of mighty intellect,
With swift Steeds to the sacrifice, for ’tis thy joy.

12 Grant wealth to those who praise thee, Lord of Heroes, Mightiest Indra: give
Our princes everlasting fame and opulence.

13 I call thee when the Sun is risen, I call thee at the noon of day:
With thy car-horses, Indra, come wellpleased to us.

14 Speed forward hither, come to us, rejoice thee in the milky draught:
Spin out the thread of ancient time, as well is known.

15 If, Śakra, Vṛtra-slayer, thou be far away or near to us.
Or in the sea, thou art the guard of Soma juice.

16 Let songs we sing and Soma-drops expressed by us make Indra strong:
The tribes who bring oblations find delight in him.

17 Him sages longing for his aid, with offerings brought in eager haste,
Him. even as branches, all mankind have made to grow.

18 At the Trkadrukas the Gods span sacrifice that stirred the mind:
May our songs strengthen him who still hath strengthened us.

19 When, true to duty, at due times the worshipper offers lauds to thee,
They call him Purifier, Pure, and Wonderful.

20 That mind of Rudra, fresh and strong, moves conscious in the ancient ways,
With reference whereto the wise have ordered this.

21 If thou elect to be my Friend drink of this sacrificial juice,
By help whereof we may subdue all enemies.

22 O Indra, Lover of the song, when shall thy praiser be most blest?
When wilt thou grant us wealth in herds of kine and steeds?

23 And thy two highIy-lauded Bays, strong stallions, draw thy car who art
Untouched by age, most gladdening car for which we pray.

24 With ancient offerings we implore the Young and Strong whom many praise.
He from of old hath sat upon dear sacred grass.

25 Wax miglity, thou whom many laud for aids which Ṛṣis have extolled.
Pour down for us abundant food and guard us well.

26 O Indra, Caster of the Stone, thou helpest him who praises thee:
From sacrifice I send to thee a mindyoked hymn.

27 Here, yoking for the Soma-draught these Horses, sharers of thy feast,
Thy Bay Steeds, Indra, fraught with weal tb, consent to come.

28 Attendants on thy glory, let the Rudras roar assent to thee,
And all the Marut companies come tothe feast.

29 These his victorious followers bold in the heavens the place they love,
Leagued in the heart of sacrifice, as well we know.

30 That we may long behold the light, what time the ordered rite proceeds,
He duly measures, as he views, the sacrifice.

31 O Indra, strong is this thy car, and strong are these Bay Steeds of thine:
O Śatakratu, thou art strong, strong is our call.

32 Strong is the press-stone, strong thy joy, strong is the flowing Soma juice:
Strong is the rite thou furtherest, strong is our call.

33 As strong I call on thee the Strong, O Thunderer with thy thousand aids:
For thou hast won the hymn of praise. Strong is our call.