HYMN XIII. Soma Pavamana. – Rig Veda – Book 9

सोमः पुनानो अर्षति सहस्रधारो अत्यविः |
वायोरिन्द्रस्यनिष्क्र्तम ||

पवमानमवस्यवो विप्रमभि पर गायत |
सुष्वाणं देववीतये ||

पवन्ते वाजसातये सोमाः सहस्रपाजसः |
गर्णाना देववीतये ||

उत नो वाजसातये पवस्व बर्हतीरिषः |
दयुमदिन्दो सुवीर्यम ||

ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम |
सुवाना देवास इन्दवः ||

अत्या हियाना न हेत्र्भिरस्र्ग्रं वाजसातये |
वि वारमव्यमाशवः ||

वाश्रा अर्षन्तीन्दवो.अभि वत्सं न धेनवः |
दधन्विरेगभस्त्योः ||

जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत |
विश्वा अप दविषो जहि ||

अपघ्नन्तो अराव्णः पवमानाः सवर्द्र्शः |
योनाव रतस्य सीदत ||

somaḥ punāno arṣati sahasradhāro atyaviḥ |
vāyorindrasyaniṣkṛtam ||

pavamānamavasyavo vipramabhi pra ghāyata |
suṣvāṇaṃ devavītaye ||

pavante vājasātaye somāḥ sahasrapājasaḥ |
ghṛṇānā devavītaye ||

uta no vājasātaye pavasva bṛhatīriṣaḥ |
dyumadindo suvīryam ||

te naḥ sahasriṇaṃ rayiṃ pavantāmā suvīryam |
suvānā devāsa indavaḥ ||

atyā hiyānā na hetṛbhirasṛghraṃ vājasātaye |
vi vāramavyamāśavaḥ ||

vāśrā arṣantīndavo.abhi vatsaṃ na dhenavaḥ |
dadhanvireghabhastyoḥ ||

juṣṭa indrāya matsaraḥ pavamāna kanikradat |
viśvā apa dviṣo jahi ||

apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ |
yonāv ṛtasya sīdata ||

English Translation

Translated by Ralph T.H. Griffith

1. PASSED through, the fleece in thousand streams the Soma, purified, flows on
To Indra’s, Viyu’s special place.

2 Sing forth, ye men who long for help, to Pavamana, to the Sage,
Effused to entertain the Gods.

3 The Soma-drops with thousand powers are purified for victory,
Hymned to become the feast of Gods.

4 Yea, as thou flowest bring great store of food that we may win the spoil
Indu, bring splendid manly might.

5 May they in flowing give us wealth in thousands, and heroic power,—
These Godlike Soma-drops effused.

6 Like coursers by their drivers urged, they were poured forth, for victory,
Swift through the woollen straining-cloth.

7 Noisily flow the Soma-drops, like milch-kine lowing to their calves:
They have run forth from both the hands.

8 As Gladdener whom Indra loves, O Pavamana, with a roar
Drive all our enemies away.

9 O Pavamamas, driving off the godless, looking on the light,
Sit in the place of sacrifice.