HYMN XIV. Indra: Rig Veda – Book 2 – Ralph T.H. Griffith, Translator

अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः |
कामी हि वीरः सदमस्य पीतिं जुहोत वर्ष्णे तदिदेश वष्टि ||

अध्वर्यवो यो अपो वव्रिवांसं वर्त्रं जघानाशन्येव वर्क्षम |
तस्मा एतं भरत तद्वशायनेष इन्द्रो अर्हति पीतिमस्य ||

अध्वर्यवो यो दर्भीकं जघान यो गा उदाजदप हि वलं वः |
तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः ||

अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं चबाहून |
यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्यभ्र्थे हिनोत ||

अध्वर्यवो यः सवश्नं जघान यः शुष्णमशुषं यो वयंसम |
यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ||

अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः |
यो वर्चिनः शतमिन्द्रः सहस्रमपावपद भरतासोममस्मै ||

अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थे.अवपज्जघन्वान |
कुत्सस्यायोरतिथिग्वस्य वीरान नयाव्र्णग भरता सोममस्मै ||

अध्वर्यवो यन नरः कामयाध्वे शरुष्टी वहन्तो नशथा तदिन्द्रे |
गभस्तिपूतं भरत शरुतायेन्द्राय सोमं यज्यवो जुहोत ||

अध्वर्यवः कर्तना शरुष्टिमस्मै वने निपूतं वन उन नयध्वम |
जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत ||

अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पर्णता भोजमिन्द्रम |
वेदाहमस्य निभ्र्तं म एतद दित्सन्तं भूयो यजतश्चिकेत ||

अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य कषम्यस्य राजा |
तमूर्दरं न परिणता यवेनेन्द्रं सोमेभिस्तदपोवो अस्तु ||
अस्मभ्यं तद … ||

adhvaryavo bharatendrāya somamāmatrebhiḥ siñcatā madyamandhaḥ |
kāmī hi vīraḥ sadamasya pītiṃ juhota vṛṣṇe tadideśa vaṣṭi ||

adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam |
tasmā etaṃ bharata tadvaśāyaneṣa indro arhati pītimasya ||

adhvaryavo yo dṛbhīkaṃ jaghāna yo ghā udājadapa hi valaṃ vaḥ |
tasmā etamantarikṣe na vātamindraṃ somairorṇuta jūrna vastraiḥ ||

adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ cabāhūn |
yo arbudamava nīcā babādhe tamindraṃ somasyabhṛthe hinota ||

adhvaryavo yaḥ svaśnaṃ jaghāna yaḥ śuṣṇamaśuṣaṃ yo vyaṃsam |
yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota ||

adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ |
yo varcinaḥ śatamindraḥ sahasramapāvapad bharatāsomamasmai ||

adhvaryavo yaḥ śatamā sahasraṃ bhūmyā upasthe.avapajjaghanvān |
kutsasyāyoratithighvasya vīrān nyāvṛṇagh bharatā somamasmai ||

adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tadindre |
ghabhastipūtaṃ bharata śrutāyendrāya somaṃ yajyavo juhota ||

adhvaryavaḥ kartanā śruṣṭimasmai vane nipūtaṃ vana un nayadhvam |
juṣāṇo hastyamabhi vāvaśe va indrāya somaṃ madiraṃ juhota ||

adhvaryavaḥ payasodharyathā ghoḥ somebhirīṃ pṛṇatā bhojamindram |
vedāhamasya nibhṛtaṃ ma etad ditsantaṃ bhūyo yajataściketa ||

adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā |
tamūrdaraṃ na priṇatā yavenendraṃ somebhistadapovo astu ||
asmabhyaṃ tad … ||

English Translation

Translated by Ralph T.H. Griffith

1. MINISTERS, bring the Soma juice for Indra, pour forth the gladdening liquor with the beakers.
To drink of this the Hero longeth ever; offer it to the Bull, for this he willeth.

2 Ye ministers, to him who with the lightning smote, like a tree, the rain-withholding Vṛtra—
Bring it to him, him who is fain to taste it, a draught of this which Indra here deserveth.

3 Ye ministers, to him who smote Dṛbhīka, who drove the kine forth, and discovered Vala,
Offer this draught, like Vita in the region: clothe him with Soma even as steeds with trappings.

4 Him who did Uraṇa to death, Adhvaryus! though showing arms ninety-and-nine in number;
Who cast down headlong Arbuda and slew him,—speed ye that Indra to our offered Soma.

5 Ye ministers, to him who struck down Svaśna, and did to death Vyaṁsa and greedy Śuṣṇa,
And Rudhikrās and Namuci and Pipru,—to him, to Indra, pour ye forth libation.

6 Ye ministers, to him who as with thunder demolished Śambara’s hundred ancient castles;
Who cast down Varcin’s sons, a hundred thousand,—to him, to Indra, offer ye the Soma.

7 Ye ministers, to him who slew a hundred thousand, and cast them down upon earth’s bosom;
Who quelled the valiant men of Atithigva, Kutsa, and Āyu,—bring to him the Soma.

8 Ministers, men, whatever thing ye long for obtain ye quickly bringing gifts to Indra.
Bring to the Glorious One what bands have cleansed; to Indra bring, ye pious ones, the Soma.

9 Do ye, O ministers, obey his order: that purified in wood, in wood uplift ye.
Well pleased he longs for what your hands have tended: offer the gladdening Soma juice to Indra.

10 As the cow’s udder teems with milk, Adhvaryus, so fill with Soma Indra, liberal giver.
I know him: I am sure of this, the Holy knows that I fain would give to him more largely.

11 Him, ministers, the Lord of heavenly treasure and all terrestrial wealth that earth possesses,
Him, Indra, fill with Soma as a garner is filled with barley full: be this your labour.

12 Prepare thyself to grant us that great booty, O Vasu, for abundant is thy treasure.
Gather up wondrous wealth, O Indra, daily. Loud may we speak, with heroes, in assembly.