HYMN XIV. Indra – Rig Veda – Book 8

यदिन्द्राहं यथा तवमीशीय वस्व एक इत |
सतोता मेगोषखा सयात ||

शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे |
यदहं गोपतिः सयाम ||

धेनुष ट इन्द्र सून्र्ता यजमानाय सुन्वते |
गामश्वं पिप्युषी दुहे ||

न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः |
यद दित्ससिस्तुतो मघम ||

यज्ञ इन्द्रमवर्धयद यद भूमिं वयवर्तयत |
चक्राण ओपशं दिवि ||

वाव्र्धानस्य ते वयं विश्वा धनानि जिग्युषः |
ऊतिमिन्द्रा वर्णीमहे ||

वयन्तरिक्षमतिरन मदे सोमस्य रोचना |
इन्द्रो यदभिनद्वलम ||

उद गा आजदङगिरोभ्य आविष कर्ण्वन गुहा सतीः |
अर्वाञ्चं नुनुदे वलम ||

इन्द्रेण रोचना दिवो दर्ळ्हानि दरंहितानि च |
सथिराणि नपराणुदे ||

अपामूर्मिर्मदन्निव सतोम इन्द्राजिरायते |
वि ते मदा अराजिषुः ||

तवं हि सतोमवर्धन इन्द्रास्युक्थवर्धनः |
सतोतॄणामुत भद्रक्र्त ||

इन्द्रमित केशिना हरी सोमपेयाय वक्षतः |
उप यज्ञंसुराधसम ||

अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः |
विश्वा यदजयः सप्र्धः ||

मायाभिरुत्सिस्र्प्सत इन्द्र दयामारुरुक्षतः |
अव दस्यून्रधूनुथाः ||

असुन्वामिन्द्र संसदं विषूचीं वयनाशयः |
सोमपा उत्तरो भवन ||

yadindrāhaṃ yathā tvamīśīya vasva eka it |
stotā meghoṣakhā syāt ||

śikṣeyamasmai ditseyaṃ śacīpate manīṣiṇe |
yadahaṃ ghopatiḥ syām ||

dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate |
ghāmaśvaṃ pipyuṣī duhe ||

na te vartāsti rādhasa indra devo na martyaḥ |
yad ditsasistuto magham ||

yajña indramavardhayad yad bhūmiṃ vyavartayat |
cakrāṇa opaśaṃ divi ||

vāvṛdhānasya te vayaṃ viśvā dhanāni jighyuṣaḥ |
ūtimindrā vṛṇīmahe ||

vyantarikṣamatiran made somasya rocanā |
indro yadabhinadvalam ||

ud ghā ājadaṅghirobhya āviṣ kṛṇvan ghuhā satīḥ |
arvāñcaṃ nunude valam ||

indreṇa rocanā divo dṛḷhāni dṛṃhitāni ca |
sthirāṇi naparāṇude ||

apāmūrmirmadanniva stoma indrājirāyate |
vi te madā arājiṣuḥ ||

tvaṃ hi stomavardhana indrāsyukthavardhanaḥ |
stotṝṇāmuta bhadrakṛt ||

indramit keśinā harī somapeyāya vakṣataḥ |
upa yajñaṃsurādhasam ||

apāṃ phenena namuceḥ śira indrodavartayaḥ |
viśvā yadajayaḥ spṛdhaḥ ||

māyābhirutsisṛpsata indra dyāmārurukṣataḥ |
ava dasyūnradhūnuthāḥ ||

asunvāmindra saṃsadaṃ viṣūcīṃ vyanāśayaḥ |
somapā uttaro bhavan ||

English Translation

Translated by Ralph T.H. Griffith

1. IF I, O Indra, were, like thee, the single Sovran of all wealth,
My worshipper should be rich in kine.

2 I should be fain, O Lord of Power, to strengthen and enrich the sage,
Were I the Lord of herds of kine.

3 To worshippers who press the juice thy goodness, Indra, is a cow
Yielding in plenty kine and steeds.

4 None is there, Indra, God or man, to hinder thy munificence,
The wealth which, lauded, thou wilt give.

5 The sacrifice made Indra strong when he unrolled the earth, and made
Himself a diadem in heaven.

6 Thine aid we claim, O Indra, thine who after thou hast waxen great
Hast won all treasures for thine own.

7 In Soma’s ecstasy Indra spread the firmament and realms of light,
When he cleft Vala limb from limb.

8 Showing the hidden he drave forth the cows for the Aṅgirases,
And Vala he cast headlong down.

9 By Indra were the lumirious realms of heaven established and secured,
Firm and immovable from their place.

10 Indra, thy laud moves quickly like a joyous wave of water-floods:
Bright shine the drops that gladden thee.

11 For thou, O Indra, art the God whom hymns and praises magnify:
Thou blessest those who worship thee.

12 Let the two long-maned Bay Steeds bring Indra to drink the Soma juice,
The Bountiful to our sacrifice.

13 With waters’ foam thou torest off, Indra, the head of Namuci,
Subduing all contending hosts.

14 The Dasyus, when they fain would climb
by magic arts and mount to heaven,
Thou, Indra, castest down to earth.

15 As Soma-drinker conquering all, thou scatteredst to every side
Their settlement who poured no gifts.