HYMN XIX. Indra: Rig Veda – Book 7

यस्तिग्मश्र्ङगो वर्षभो न भीम एकः कर्ष्टीश्च्यावयति पर विश्वाः |
यः शश्वतो अदाशुषो गयस्य परयन्तासिसुष्वितराय वेदः ||

तवं ह तयदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये |
दासं यच्छुष्णं कुयवं नयस्मा अरन्धय आर्जुनेयाय शिक्षन ||

तवं धर्ष्णो धर्षता वीतहव्यं परावो विश्वाभिरूतिभिः सुदासम |
पर पौरुकुत्सिं तरसदस्युमावः कषेत्रसाता वर्त्रहत्येषु पूरुम ||

तवं नर्भिर्न्र्मणो देववीतौ भूरीणि वर्त्रा हर्यश्व हंसि |
तवं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ||

तव चयौत्नानि वज्रहस्त तानि नव यत पुरो नवतिं च सद्यः |
निवेशने शततमाविवेषीरहञ्च वर्त्रं नमुचिमुताहन ||

सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे |
वर्ष्णे ते हरी वर्षणा युनज्मि वयन्तु बरह्माणि पुरुशाक वाजम ||

मा ते अस्यां सहसावन परिष्टावघाय भूम हरिवः परादै |
तरायस्व नो.अव्र्केभिर्वरूथैस्तव परियासः सूरिषु सयाम ||

परियास इत ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः |
नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन ||

सद्यश्चिन नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था |
ये ते हवेभिर्वि पणीन्रदाशन्नस्मान वर्णीष्व युज्याय तस्मै ||

एते सतोमा नरां नर्तम तुभ्यमस्मद्र्यञ्चो ददतो मघानि |
तेषामिन्द्र वर्त्रहत्ये शिवो भूः सखा च शूरो.अविताच नर्णाम ||

नू इन्द्र शूर सतवमान ऊती बरह्मजूतस्तन्वा वाव्र्धस्व |
उप नो वाजान मिमीह्युप सतीन यूयं पात … ||

yastighmaśṛṅgho vṛṣabho na bhīma ekaḥ kṛṣṭīścyāvayati pra viśvāḥ |
yaḥ śaśvato adāśuṣo ghayasya prayantāsisuṣvitarāya vedaḥ ||

tvaṃ ha tyadindra kutsamāvaḥ śuśrūṣamāṇastanvā samarye |
dāsaṃ yacchuṣṇaṃ kuyavaṃ nyasmā arandhaya ārjuneyāya śikṣan ||

tvaṃ dhṛṣṇo dhṛṣatā vītahavyaṃ prāvo viśvābhirūtibhiḥ sudāsam |
pra paurukutsiṃ trasadasyumāvaḥ kṣetrasātā vṛtrahatyeṣu pūrum ||

tvaṃ nṛbhirnṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi |
tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu ||

tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ |
niveśane śatatamāviveṣīrahañca vṛtraṃ namucimutāhan ||

sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse |
vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam ||

mā te asyāṃ sahasāvan pariṣṭāvaghāya bhūma harivaḥ parādai |
trāyasva no.avṛkebhirvarūthaistava priyāsaḥ sūriṣu syāma ||

priyāsa it te maghavannabhiṣṭau naro madema śaraṇe sakhāyaḥ |
ni turvaśaṃ ni yādvaṃ śiśīhyatithighvāya śaṃsyaṃ kariṣyan ||

sadyaścin nu te maghavannabhiṣṭau naraḥ śaṃsantyukthaśāsa ukthā |
ye te havebhirvi paṇīnradāśannasmān vṛṇīṣva yujyāya tasmai ||

ete stomā narāṃ nṛtama tubhyamasmadryañco dadato maghāni |
teṣāmindra vṛtrahatye śivo bhūḥ sakhā ca śūro.avitāca nṛṇām ||

nū indra śūra stavamāna ūtī brahmajūtastanvā vāvṛdhasva |
upa no vājān mimīhyupa stīn yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. HE like a bull with sharpened horns, terrific, singly excites and agitates all the people:
Thou givest him who largely pours libations his goods who pours not, for his own possession.

2 Thou, verily, Indra, gavest help to Kutsa, willingly giving car to him in battle,
When, aiding Ārjuneya, thou subduedst to him both Kuyava and the Dāsa Śuṣṇa.

3 O Bold One, thou with all thine aids hast boldly holpen Sudās whose offerings were accepted,
Pūru in winning land and slaying foemen, and Trasadasyu son of Purukutsa.

4 At the Gods’ banquet, hero-souled! with Heroes, Lord of Bay Steeds, thou slewest many foemen.
Thou sentest in swift death to sleep the Dasyu, both Cumuri and Dhuni, for Dabhīti.

5 These were thy mighty powers that, Thunder-wielder, thou swiftly crushedst nine-and-ninety castles:
Thou capturedst the hundredth in thine onslaught; thou slewest Namuci, thou slewest Vṛtra.

6 Old are the blessings, Indra, which thou gavest Sudās the worshipper who brought oblations.
For thee, the Strong, I yoke thy strong Bay Horses: may our prayers reach thee and win strength, Most Mighty!

7 Give us not up, Lord of Bay Horses, Victor, in this thine own assembly, to the wicked.
Deliver us with true and faithful succours: dear may we be to thee among the princes.

8 May we men, Maghavan, the friends thou lovest, near thee be joyful under thy protection.
Fain to fulfil the wish of Atithigva humble. the pride of Turvaśa and Yadva.

9 Swiftly, in truth, O Maghavan, about thee men skilled in hymning sing their songs and praises. ‘
Elect us also into their assembly who by their calls on thee despoiled the niggards.

10 Thine are these lauds, O manliest of heroes, lauds which revert to us and give us riches.
Favour these, Indra, when they fight with faemen, as Friend and Hero and the heroes’ Helper.

11 Now, lauded for thine aid, Heroic Indra, sped by our prayer, wax mighty in thy body.
Apportion to us strength and habitations. Ye Gods, protect us evermore with blessings.