HYMN XL. Indra: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

इन्द्र तवा वर्षभं वयं सुते सोमे हवामहे |
स पाहि मध्वो अन्धसः ||

इन्द्र करतुविदं सुतं सोमं हर्य पुरुष्टुत |
पिबा वर्षस्व तात्र्पिम ||

इन्द्र पर णो धितावानं यज्ञं विश्वेभिर्देवेभिः |
तिर सतवान विश्पते ||

इन्द्र सोमाः सुता इमे तव पर यन्ति सत्पते |
कषयं चन्द्रास इन्दवः ||

दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम |
तव दयुक्षास इन्दवः ||

गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे |
इन्द्र तवादातमिद यशः ||

अभि दयुम्नानि वनिन इन्द्रं सचन्ते अक्षिता |
पीत्वी सोमस्य वाव्र्धे ||

अर्वावतो न आ गहि परावतश्च वर्त्रहन |
इमा जुषस्व नो गिरः ||

यदन्तरा परावतमर्वावतं च हूयसे |
इन्द्रेह तत आ गहि ||

indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe |
sa pāhi madhvo andhasaḥ ||

indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta |
pibā vṛṣasva tātṛpim ||

indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhirdevebhiḥ |
tira stavāna viśpate ||

indra somāḥ sutā ime tava pra yanti satpate |
kṣayaṃ candrāsa indavaḥ ||

dadhiṣvā jaṭhare sutaṃ somamindra vareṇyam |
tava dyukṣāsa indavaḥ ||

ghirvaṇaḥ pāhi naḥ sutaṃ madhordhārābhirajyase |
indra tvādātamid yaśaḥ ||

abhi dyumnāni vanina indraṃ sacante akṣitā |
pītvī somasya vāvṛdhe ||

arvāvato na ā ghahi parāvataśca vṛtrahan |
imā juṣasva no ghiraḥ ||

yadantarā parāvatamarvāvataṃ ca hūyase |
indreha tata ā ghahi ||

English Translation

Translated by Ralph T.H. Griffith

1. THEE, Indra, we invoke, the Bull, what time the Soma is expressed.
So drink thou of the savoury juice.

2 Indra, whom many laud, accept the strength-conferring Soma juice:
Quaff, pour down drink that satisfies.

3 Indra, with all the Gods promote our wealth-bestowing sacrifice,
Thou highly-lauded Lord of men.

4 Lord of the brave, to thee proceed these drops of Soma juice expressed,
The bright drops to thy dwelling-place.

5 Within thy belly, Indra, take juice, Soma the most excellent: Thine are the drops celestial.

6 Drink our libation, Lord of hymns: with streams of meath thou art bedewed
Our glory, Indra, is thy gift.

7 To Indra go the treasures of the worshipper, which never fail:
He drinks the Soma and is strong

8 From far away, from near at hand, O Vṛtra-slayer, come to us:
Accept the songs we sing to thee.

9 When from the space between the near and far thou art invoked by us,
Thence, Indra. come thou hitherward.