HYMN XLI. Bhaga – Rig Veda – Book 7

परातरग्निं परातरिन्द्रं हवामहे परातर्मित्रावरुणाप्रातरश्विना |
परातर्भगं पूषणं बरह्मणस पतिं परातः सोममुत रुद्रं हुवेम ||

परातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता |
आध्रश्चिद यं मन्यमानस्तुरश्चिद राजा चिद यं भगं भक्षीत्याह ||

भग परणेतर्भग सत्यराधो भगेमां धियमुदवा ददन नः |
भग पर णो जनय गोभिरश्वैर्भग पर नर्भिर्न्र्वन्तः सयाम ||

उतेदानीं भगवन्तः सयामोत परपित्व उत मध्ये अह्नाम |
उतोदिता मघवन सूर्यस्य वयं देवानां सुमतौ सयाम ||

भग एव भगवानस्तु देवास्तेन वयं भगवन्तः सयाम |
तं तवा भग सर्व इज्जोहवीति स नो भग पुरेता भवेह ||

समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय |
अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ||

अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुछन्तु भद्राः |
घर्तं दुहाना विश्वतः परपीता यूयं पात … ||

prātaraghniṃ prātarindraṃ havāmahe prātarmitrāvaruṇāprātaraśvinā |
prātarbhaghaṃ pūṣaṇaṃ brahmaṇas patiṃ prātaḥ somamuta rudraṃ huvema ||

prātarjitaṃ bhaghamughraṃ huvema vayaṃ putramaditeryo vidhartā |
ādhraścid yaṃ manyamānasturaścid rājā cid yaṃ bhaghaṃ bhakṣītyāha ||

bhagha praṇetarbhagha satyarādho bhaghemāṃ dhiyamudavā dadan naḥ |
bhagha pra ṇo janaya ghobhiraśvairbhagha pra nṛbhirnṛvantaḥ syāma ||

utedānīṃ bhaghavantaḥ syāmota prapitva uta madhye ahnām |
utoditā maghavan sūryasya vayaṃ devānāṃ sumatau syāma ||

bhagha eva bhaghavānastu devāstena vayaṃ bhaghavantaḥ syāma |
taṃ tvā bhagha sarva ijjohavīti sa no bhagha puraetā bhaveha ||

samadhvarāyoṣaso namanta dadhikrāveva śucaye padāya |
arvācīnaṃ vasuvidaṃ bhaghaṃ no rathamivāśvā vājina ā vahantu ||

aśvāvatīrghomatīrna uṣāso vīravatīḥ sadamuchantu bhadrāḥ |
ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. AGNI at dawn, and Indra we invoke at dawn, and Varuṇa and Mitra, and the Aśvins twain.
Bhaga at dawn, Pūṣan, and Brahmaṇaspati, Soma at dawn, Rudra we will invoke at dawn.

2 We will invoke strong, early-conquering Bhaga, the Son of Aditi, the great supporter:
Thinking of whom, the poor, yea, even the mighty, even the King himself says, Give me Bhaga.

3 Bhaga our guide, Bhaga whose gifts are faithful, favour this song, and give us wealth, O Bhaga.
Bhaga, augment our store of kine and horses, Bhaga, may we be rich in men and heroes.

4 So may felicity be ours at present, and when the day approaches, and at noontide;
And may we still, O Bounteous One, at sunset be happy in the Deities’ loving-kindness.

5 May Bhaga verily be bliss-bestower, and through him, Gods! may happiness attend us.
As such, O Bhaga, all with might invoke thee: as such be thou our Champion here, O Bhaga.

6 To this our worship may all Dawns incline them, and come to the pure place like Dadhikrāvan.
As strong steeds draw a chariot may they bring us hitherward Bhaga who discovers treasure.

7 May blessed Mornings dawn on us for ever, with wealth of kine, of horses, and of heroes,
Streaming with all abundance, pouring fatness. Preserve us evermore, ye Gods, with blessings.