HYMN XLI. Soma Pavamana. – Rig Veda – Book 9

पर ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः |
घनन्तः कर्ष्णामप तवचम ||

सुवितस्य मनामहे.अति सेतुं दुराव्यम |
साह्वांसो दस्युमव्रतम ||

शर्ण्वे वर्ष्टेरिव सवनः पवमानस्य शुष्मिणः |
चरन्तिविद्युतो दिवि ||

आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत |
अश्वावद वाजवत सुतः ||

स पवस्व विचर्षण आ मही रोदसी पर्ण |
उषाः सूर्यो न रश्मिभिः ||

परि णः शर्मयन्त्या धारया सोम विश्वतः |
सरा रसेव विष्टपम ||

pra ye ghāvo na bhūrṇayastveṣā ayāso akramuḥ |
ghnantaḥ kṛṣṇāmapa tvacam ||

suvitasya manāmahe.ati setuṃ durāvyam |
sāhvāṃso dasyumavratam ||

śṛṇve vṛṣṭeriva svanaḥ pavamānasya śuṣmiṇaḥ |
carantividyuto divi ||

ā pavasva mahīmiṣaṃ ghomadindo hiraṇyavat |
aśvāvad vājavat sutaḥ ||

sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa |
uṣāḥ sūryo na raśmibhiḥ ||

pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ |
sarā raseva viṣṭapam ||

English Translation

Translated by Ralph T.H. Griffith

1. ACTIVE and bright have they come forth, impetuous in speed like bulls,
Driving the black skin far away.

2 Quelling the riteless Dasyu, may we think upon the bridge of bliss,
Leaving the bridge of woe behind.

3 The mighty Pavamana’s roar is heard as ’twere the rush of rain
Lightnings are flashing to the sky.

4 Pour out on us abundant food, when thou art pressed, O Indu wealth
In kine and gold and steeds and spoil.

5 Flow on thy way, Most Active, thou. fill full the mighty heavens and earth,
As Dawn, as Sūrya with his beams.

6 On every side, O Soma, flow round us with thy protecting stream,
As Rasā flows around the world.