HYMN XLI. Varuṇa, Mitra, Aryaman: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

यं रक्षन्ति परचेतसो वरुणो मित्रो अर्यमा |
नू चित स दभ्यते जनः ||

यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः |
अरिष्टः सर्व एधते ||

वि दुर्गा वि दविषः पुरो घनन्ति राजान एषाम |
नयन्ति दुरिता तिरः ||

सुगः पन्था अन्र्क्षर आदित्यास रतं यते |
नात्रावखादो अस्ति वः ||

यं यज्ञं नयथा नर आदित्या रजुना पथा |
पर वः स धीतये नशत ||

स रत्नं मर्त्यो वसु विश्वं तोकमुत तमना |
अछा गछत्यस्त्र्तः ||

कथा राधाम सखायः सतोमं मित्रस्यार्यम्णः |
महि पसरो वरुणस्य ||

मा वो घनन्तं मा शपन्तं परति वोचे देवयन्तम |
सुम्नैरिद व आ विवासे ||

चतुरश्चिद ददमानाद बिभीयादा निधातोः |
न दुरुक्ताय सप्र्हयेत ||

yaṃ rakṣanti pracetaso varuṇo mitro aryamā |
nū cit sa dabhyate janaḥ ||

yaṃ bāhuteva piprati pānti martyaṃ riṣaḥ |
ariṣṭaḥ sarva edhate ||

vi durghā vi dviṣaḥ puro ghnanti rājāna eṣām |
nayanti duritā tiraḥ ||

sughaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate |
nātrāvakhādo asti vaḥ ||

yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā |
pra vaḥ sa dhītaye naśat ||

sa ratnaṃ martyo vasu viśvaṃ tokamuta tmanā |
achā ghachatyastṛtaḥ ||

kathā rādhāma sakhāyaḥ stomaṃ mitrasyāryamṇaḥ |
mahi psaro varuṇasya ||

mā vo ghnantaṃ mā śapantaṃ prati voce devayantam |
sumnairid va ā vivāse ||

caturaścid dadamānād bibhīyādā nidhātoḥ |
na duruktāya spṛhayet ||

English Translation

Translated by Ralph T.H. Griffith

1 NE’ER is he injured whom the Gods Varuṇa, Mitra, Aryaman,
The excellently wise, protect.

2 He prospers ever, free from scathe, whom they, as with full hands, enrich,
Whom they preserve from every foe.

3 The Kings drive far away from him his troubles and his enemies,
And lead him safely o’er distress.

4 Thornless, Ādityas, is the path, easy for him who seeks the Law:
With him is naught to anger you.

5 What sacrifice, Ādityas, ye Heroes guide by the path direct,—
May that come nigh unto your thought.

6 That mortal, ever unsubdued, gains wealth and every precious thing,
And children also of his own.

7 How, my friends, shall we prepare Aryaman’s and Mitra’s laud,
Glorious food of Varuṇa?

8 I point not out to you a man who strikes the pious, or reviles:
Only with hymns I call you nigh.

9 Let him not love to speak ill words: but fear the One who holds all four
Within his hand, until they fall.