HYMN XLIII. Soma Pavamana. – Rig Veda – Book 9

यो अत्य इव मर्ज्यते गोभिर्मदाय हर्यतः |
तं गीर्भिर्वासयामसि ||

तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा |
इन्दुमिन्द्राय पीतये ||

पुनानो याति हर्यतः सोमो गीर्भिः परिष्क्र्तः |
विप्रस्य मेध्यातिथेः ||

पवमान विदा रयिमस्मभ्यं सोम सुश्रियम |
इन्दो सहस्रवर्चसम ||

इन्दुरत्यो न वाजस्र्त कनिक्रन्ति पवित्र आ |
यदक्षारति देवयुः ||

पवस्व वाजसातये विप्रस्य गर्णतो वर्धे |
सोम रास्व सुवीर्यम ||

yo atya iva mṛjyate ghobhirmadāya haryataḥ |
taṃ ghīrbhirvāsayāmasi ||

taṃ no viśvā avasyuvo ghiraḥ śumbhanti pūrvathā |
indumindrāya pītaye ||

punāno yāti haryataḥ somo ghīrbhiḥ pariṣkṛtaḥ |
viprasya medhyātitheḥ ||

pavamāna vidā rayimasmabhyaṃ soma suśriyam |
indo sahasravarcasam ||

induratyo na vājasṛt kanikranti pavitra ā |
yadakṣārati devayuḥ ||

pavasva vājasātaye viprasya ghṛṇato vṛdhe |
soma rāsva suvīryam ||

English Translation

Translated by Ralph T.H. Griffith

1. WE will enrobe with sacred song the Lovely One who, as a Steed,
Is decked with milk for rapturous joy.

2 All songs of ours desiring grace adorn him in the ancient way,
Indu for Indra, for his drink.

3 Soma flows on when purified, beloved and adorned with songs,
Songs of the sage Medhyātithi.

4 O Soma Pavamana, find exceeding glorious wealth for us,
Wealth, Indu, fraught with boundless might.

5 Like courser racing to the prize Indu, the lover of the Gods,
Roars, as he passes, in the sieve.

6 Flow on thy way to win us strength, to speed the sage who praises thee:
Soma, bestow heroic power.