HYMN XLIII. Viśvedevas: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीर उप नो यन्तु मध्वा |
महो राये बर्हतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ||

आ सुष्टुती नमसा वर्तयध्यै दयावा वाजाय पर्थिवी अम्र्ध्रे |
पिता माता मधुवचाः सुहस्ता भरे-भरे नो यशसाव अविष्टाम ||

अध्वर्यवश चक्र्वांसो मधूनि पर वायवे भरत चारु शुक्रम |
होतेव नः परथमः पाह्य अस्य देव मध्वो ररिमा ते मदाय ||

दश कषिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता |
मध्वो रसं सुगभस्तिर गिरिष्ठां चनिश्चदद दुदुहे शुक्रम अंशुः ||

असावि ते जुजुषाणाय सोमः करत्वे दक्षाय बर्हते मदाय |
हरी रथे सुधुरा योगे अर्वाग इन्द्र परिया कर्णुहि हूयमानः ||

आ नो महीम अरमतिं सजोषा गनां देवीं नमसा रातहव्याम |
मधोर मदाय बर्हतीम रतज्ञाम आग्ने वह पथिभिर देवयानैः ||

अञ्जन्ति यम परथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः |
पितुर न पुत्र उपसि परेष्ठ आ घर्मो अग्निम रतयन्न असादि ||

अछा मही बर्हती शंतमा गीर दूतो न गन्त्व अश्विना हुवध्यै |
मयोभुवा सरथा यातम अर्वाग गन्तं निधिं धुरम आणिर न नाभिम ||

पर तव्यसो नमक्तिं तुरस्याहम पूष्ण उत वायोर अदिक्षि |
या राधसा चोदितारा मतीनां या वाजस्य दरविणोदा उत तमन ||

आ नामभिर मरुतो वक्षि विश्वान आ रूपेभिर जातवेदो हुवानः |
यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ||

आ नो दिवो बर्हतः पर्वताद आ सरस्वती यजता गन्तु यज्ञम |
हवं देवी जुजुषाणा घर्ताची शग्मां नो वाचम उशती शर्णोतु ||

आ वेधसं नीलप्र्ष्ठम बर्हन्तम बर्हस्पतिं सदने सादयध्वम |
सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णम अरुषं सपेम ||

आ धर्णसिर बर्हद्दिवो रराणो विश्वेभिर गन्त्व ओमभिर हुवानः |
गना वसान ओषधीर अम्र्ध्रस तरिधातुश्र्ङगो वर्षभो वयोधाः ||

मातुष पदे परमे शुक्र आयोर विपन्यवो रास्पिरासो अग्मन |
सुशेव्यं नमसा रातहव्याः शिशुम मर्जन्त्य आयवो न वासे ||

बर्हद वयो बर्हते तुभ्यम अग्ने धियाजुरो मिथुनासः सचन्त |
देवो-देवः सुहवो भूतु मह्यम मा नो माता पर्थिवी दुर्मतौ धात ||

उरौ देवा अनिबाधे सयाम |
सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम |
आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||

ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā |
maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti ||

ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre |
pitā mātā madhuvacāḥ suhastā bhare-bhare no yaśasāv aviṣṭām ||

adhvaryavaś cakṛvāṃso madhūni pra vāyave bharata cāru śukram |
hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya ||

daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā |
madhvo rasaṃ sughabhastir ghiriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ ||

asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya |
harī rathe sudhurā yoghe arvāgh indra priyā kṛṇuhi hūyamānaḥ ||

ā no mahīm aramatiṃ sajoṣā ghnāṃ devīṃ namasā rātahavyām |
madhor madāya bṛhatīm ṛtajñām āghne vaha pathibhir devayānaiḥ ||

añjanti yam prathayanto na viprā vapāvantaṃ nāghninā tapantaḥ |
pitur na putra upasi preṣṭha ā gharmo aghnim ṛtayann asādi ||

achā mahī bṛhatī śaṃtamā ghīr dūto na ghantv aśvinā huvadhyai |
mayobhuvā sarathā yātam arvāgh ghantaṃ nidhiṃ dhuram āṇir na nābhim ||

pra tavyaso namaktiṃ turasyāham pūṣṇa uta vāyor adikṣi |
yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman ||

ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ |
yajñaṃ ghiro jarituḥ suṣṭutiṃ ca viśve ghanta maruto viśva ūtī ||

ā no divo bṛhataḥ parvatād ā sarasvatī yajatā ghantu yajñam |
havaṃ devī jujuṣāṇā ghṛtācī śaghmāṃ no vācam uśatī śṛṇotu ||

ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam |
sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema ||

ā dharṇasir bṛhaddivo rarāṇo viśvebhir ghantv omabhir huvānaḥ |
ghnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgho vṛṣabho vayodhāḥ ||

mātuṣ pade parame śukra āyor vipanyavo rāspirāso aghman |
suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse ||

bṛhad vayo bṛhate tubhyam aghne dhiyājuro mithunāsaḥ sacanta |
devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt ||

urau devā anibādhe syāma |
sam aśvinor avasā nūtanena mayobhuvā supraṇītī ghamema |
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhaghāni ||

English Translation

Translated by Ralph T.H. Griffith

1. MAY the Milch-cows who hasten to their object come harmless unto us with liquid sweetness.
The Singer, lauding, calls, for ample riches, the Seven Mighty Ones who bring enjoyment.

2 With reverence and fair praise will I bring hither, for sake of strength, exhaustless Earth and Heaven.
Father and Mother, sweetof speech, fairhanded, may they, far-famed, in every fight protect us.

3 Adhvaryus, make the sweet libations ready, and bring the beautiful bright juice to Vāyu.
God, as our Priest, be thou the first to drink it: we give thee of the mead to make thee joyful.

4 Two arms-the Soma’s dexterous immo. lators-and the ten fingers set and fix the press-stone.
The stalk hath poured, fair with its spreading branches, the mead’s bright glittering juice that dwells on mountains.

5 The Soma hath been pressed for thee, its lover, to give thee power and might and high enjoyment.
Invoked, turn hither in thy car, O Indra, at need, thy two well-trained and dear Bay Horses.

6 Bring by God-traversed paths, accordant, Agni, the great Aramati, Celestial Lady,
Exalted, worshipped with our gifts and homage, who knoweth holy Law, to drink sweet Soma.

7 As on his father’s lap the son, the darling, so on the fire is set the sacred caldron,
Which holy singers deck, as if extending and heating that which holds the fatty membrane.

8 Hither, as herald to invite the Aśvins, come the great lofty song, most sweet and pleasant!
Come in one car, joy-givers! to the banquet, like the bolt binding pole and nave, come hither.

9 I have declared this speech of adoration to mightiest Pūṣan and victorious Vāyu,
Who by their bounty are the hymns’ inspirers, and of themselves give power as a possession.

10 Invoked by us bring hither, jatavedas the Maruts all under their names and figures.
Come to the sacrifice with aid all Maruts, all to the songs and praises of the singer!

11 From high heaven may Sarasvatī the Holy visit our sacrifice, and from the mountain.
Eager, propitious, may the balmy Goddess hear our effectual speech, our invocation.

12 Set in his seat the God whose back is dusky, Bṛhaspati the lofty, the Disposer.
Him let us worship, set within the dwelling, the red, the golden-hued, the allresplendent.

13 May the Sustainer, high in heaven, come hither, the Bounteous One, invoked, with all his favours,
Dweller with Dames divine, with plants, unwearied, the Steer with triple horn, the life-bestower.

14 The tuneful eloquent priests of him who liveth have sought the Mother’s bright and loftiest station.
As living men, with offered gifts and homage they deck the most auspicious Child to clothe him.

15 Agni, great vital power is thine, the mighty: pairs waxing old in their devotion seek thee.
May every Deity be swift to listen, and Mother Earth with no ill thought regard me.

16 Gods, may we dwell in free untroubled bliss.

17 May we obtain the Aśvins’ newest favour, and gain their health-bestowing happy guidance.
Bring riches hither unto us, and heroes, and all felicity and joy, Immortals!