HYMN XLIV. Agni – Rig Veda – Book 8

समिधाग्निं दुवस्यत घर्तैर्बोधयतातिथिम |
आस्मिन हव्याजुहोतन ||

अग्ने सतोमं जुषस्व मे वर्धस्वानेन मन्मना |
परति सूक्तानि हर्य नः ||

अग्निं दूतं पुरो दधे हव्यवाहमुप बरुवे |
देवाना सादयादिह ||

उत ते बर्हन्तो अर्चयः समिधानस्य दीदिवः |
अग्ने शुक्रासीरते ||

उप तवा जुह्वो मम घर्ताचीर्यन्तु हर्यत |
अग्ने हव्या जुषस्व नः ||

मन्द्रं होतारं रत्विजं चित्रभानुं विभावसुम |
अग्निमीळे स उ शरवत ||

परत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम |
अध्वराणामभिश्रियम ||

जुषानो अङगिरस्तमेमा हव्यान्यानुषक |
अग्ने यज्ञं नयर्तुथा ||
समिधान उ सन्त्य शुक्रशोच इहा वह |
चिकित्वान दैव्यं जनम ||

विप्रं होतारमद्रुहं धूमकेतुं विभावसुम |
यज्ञानां केतुमीमहे ||

अग्ने नि पाहि नस्त्वं परति षम देव रीषतः |
भिन्धि दवेषः सहस्क्र्त ||

अग्निः परत्नेन मन्मना शुम्भानस्तन्वं सवाम |
कविर्विप्रेण वाव्र्धे ||

ऊर्जो नपातमा हुवे.अग्निं पावकशोचिषम |
अस्मिन यज्ञे सवध्वरे ||

स नो मित्रमहस्त्वमग्ने शुक्रेण सोचिषा |
देवैरा सत्सिबर्हिषि ||

यो अग्निं तन्वो दमे देवं मर्तः सपर्यति |
तस्मा इद दीदयद वसु ||

अग्निर्मूर्धा दिवः ककुत पतिः पर्थिव्या अयम |
अपां रेतांसि जिन्वति ||

उदग्ने शुचयस्तव शुक्रा भराजन्त ईरते |
तव जयोतींष्यर्चयः ||

ईषिषे वार्यस्य हि दात्रस्याग्ने सवर्पतिः |
सतोता सयां तव शर्मणि ||

तवामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः |
तवां वर्धन्तु नो गिरः ||

अदब्धस्य सवधावतो दूतस्य रेभतः सदा |
अग्नेः सख्यं वर्णीमहे ||

अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः |
शुचीरोचत आहुतः ||

उत तवा धीतयो मम गिरो वर्धन्तु विश्वहा |
अग्ने सख्यस्य बोधि नः ||

यदग्ने सयामहं तवं तवं वा घा सया अहम |
सयुष टे सत्या इहाशिषः ||

वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः |
सयाम ते सुमतावपि ||

अग्ने धर्तव्रताय ते समुद्रायेव सिन्धवः |
गिरो वाश्रासीरते ||

युवानं विश्पतिं कविं विश्वादं पुरुवेपसम |
अग्निं शुम्भामि मन्मभिः ||

यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे |
सतोमैरिषेमाग्नये ||

अयमग्ने तवे अपि जरिता भूतु सन्त्य |
तस्मै पावक मर्ळय ||

धीरो हयस्यद्मसद विप्रो न जाग्र्विः सदा |
अग्ने दीदयसि दयवि ||

पुराग्ने दुरितेभ्यः पुरा मर्ध्रेभ्यः कवे |
पर ण आयुर्वसो तिर ||

 

samidhāghniṃ duvasyata ghṛtairbodhayatātithim |
āsmin havyājuhotana ||

aghne stomaṃ juṣasva me vardhasvānena manmanā |
prati sūktāni harya naḥ ||

aghniṃ dūtaṃ puro dadhe havyavāhamupa bruve |
devānā sādayādiha ||

ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ |
aghne śukrāsaīrate ||

upa tvā juhvo mama ghṛtācīryantu haryata |
aghne havyā juṣasva naḥ ||

mandraṃ hotāraṃ ṛtvijaṃ citrabhānuṃ vibhāvasum |
aghnimīḷe sa u śravat ||

pratnaṃ hotāramīḍyaṃ juṣṭamaghniṃ kavikratum |
adhvarāṇāmabhiśriyam ||

juṣāno aṅghirastamemā havyānyānuṣak |
aghne yajñaṃ nayaṛtuthā ||

samidhāna u santya śukraśoca ihā vaha |
cikitvān daivyaṃ janam ||

vipraṃ hotāramadruhaṃ dhūmaketuṃ vibhāvasum |
yajñānāṃ ketumīmahe ||

aghne ni pāhi nastvaṃ prati ṣma deva rīṣataḥ |
bhindhi dveṣaḥ sahaskṛta ||

aghniḥ pratnena manmanā śumbhānastanvaṃ svām |
kavirvipreṇa vāvṛdhe ||

ūrjo napātamā huve.aghniṃ pāvakaśociṣam |
asmin yajñe svadhvare ||

sa no mitramahastvamaghne śukreṇa sociṣā |
devairā satsibarhiṣi ||

yo aghniṃ tanvo dame devaṃ martaḥ saparyati |
tasmā id dīdayad vasu ||

aghnirmūrdhā divaḥ kakut patiḥ pṛthivyā ayam |
apāṃ retāṃsi jinvati ||

udaghne śucayastava śukrā bhrājanta īrate |
tava jyotīṃṣyarcayaḥ ||

īṣiṣe vāryasya hi dātrasyāghne svarpatiḥ |
stotā syāṃ tava śarmaṇi ||

tvāmaghne manīṣiṇastvāṃ hinvanti cittibhiḥ |
tvāṃ vardhantu no ghiraḥ ||

adabdhasya svadhāvato dūtasya rebhataḥ sadā |
aghneḥ sakhyaṃ vṛṇīmahe ||

aghniḥ śucivratatamaḥ śucirvipraḥ śuciḥ kaviḥ |
śucīrocata āhutaḥ ||

uta tvā dhītayo mama ghiro vardhantu viśvahā |
aghne sakhyasya bodhi naḥ ||

yadaghne syāmahaṃ tvaṃ tvaṃ vā ghā syā aham |
syuṣ ṭe satyā ihāśiṣaḥ ||

vasurvasupatirhi kamasyaghne vibhāvasuḥ |
syāma te sumatāvapi ||

aghne dhṛtavratāya te samudrāyeva sindhavaḥ |
ghiro vāśrāsaīrate ||

yuvānaṃ viśpatiṃ kaviṃ viśvādaṃ puruvepasam |
aghniṃ śumbhāmi manmabhiḥ ||

yajñānāṃ rathye vayaṃ tighmajambhāya vīḷave |
stomairiṣemāghnaye ||

ayamaghne tve api jaritā bhūtu santya |
tasmai pāvaka mṛḷaya ||

dhīro hyasyadmasad vipro na jāghṛviḥ sadā |
aghne dīdayasi dyavi ||

purāghne duritebhyaḥ purā mṛdhrebhyaḥ kave |
pra ṇa āyurvaso tira ||

English Translation

Translated by Ralph T.H. Griffith

1. PAY service unto Agni with your fuel, rouse your Guest with oil:
In him present your offerings.

2 Agni, do thou accept my laud, be magnified by this my song:
Welcome my sweetly-spoken words.

3 Agni, envoy, I place in front; the oblation-bearer I address:
Here let him seat the Deities.

4 Agni, the lofty flames of thee enkindled have gone up on high,
Thy bright flames, thou Refulgent One.

5 Beloved! let my ladles full of sacred oil come near to thee:
Agni, accept our offerings.

6 I worship Agni—may he hear!—the cheerful, the Invoker, Priest,
Of varied splendour, rich in light.

7 Ancient Invoker, meet for praise, beloved Agni, wise and strong,
The visitant of solemn rites.

8 Agni, best Aṅgiras, accept straightway these offerings, and guide
The seasonable sacrifice.

9 Excellent God, with brilliant flames, enkindled bring thou hitherward,
Knowing the way, the Heavenly Host.

10 Him, Sage and Herald, void of guile, ensign of sacrifices, him
Smoke-bannered, rich in light, we seek.

11 O Agni, be our Guardian thou, God, against those who injure us:
Destroy our foes, thou Son of Strength.

12 Making his body beautiful, Agni the Sage hath waxen by
The singer and his ancient hymn.

13 I invocate the Child of Strength, Agni with purifying flame,
At this well-ordered sacrifice.

14 So Agni, rich in many friends, with fiery splendour, seat thyself
With Gods upon our sacred grass.

15 The mortal man who serves the God Agni within his own abode,
For him he causes wealth to shine.

16 Agni is head and height of heaven, the Master of the earth is he:
He quickeneth the waters’ seed.

17 Upward, O Agni, rise thy flames, pure and resplendent, blazing high,
Thy lustres, fair effulgences.

18 For, Agni, thou as Lord of Light rulest o’er choicest gifts: may I,
Thy singer, find defence in thee.

19 O Agni, they who understand stir thee to action with their thoughts:
So let our songs enhance thy might.

20 We ever claim the friendship of Agni, the singing messenger,
Of God-like nature, void of guile.

21 Agni who bears most holy sway, the holy Singer, holy Sage,
Shines holy when we worship him.
22 Yea, let my meditations, let my songs exalt thee evermore.
Think, Agni, of our friendly bond,

23 If I were thou and thou wert I, O Agni, every prayer of thine
Should have its due fulfilment here.

24 For Excellent and Lord of wealth. art thou O Agni, rich in light:
May we enjoy thy favouring grace.

25 Agni, to thee whose laws stand fast our resonant songs of praise speed forth,
As rivers hasten to the sea.

26 Agni, the Youthful Lord of men, who stirreth much and eateth all,
The Sage, I glorify with hymns.

27 To Agni let us haste with lauds, the Guide of sacrificial rites,
Armed with sharp teeth, the Mighty One.

28 And let this man, good Agni, be with thee the singer of thy praise:
Be gracious, Holy One, to him.

29 For thou art sharer of our feast, wise, ever watchful as a Sage:
Agni, thou shinest in the sky.

30 O Agni, Sage, before our foes, before misfortunes fall on us,
Excellent Lord, prolong our lives.