HYMN XLIV. Indra: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

यो रयिवो रयिन्तमो यो दयुम्नैर्द्युम्नवत्तमः |
सोमः सुतः स इन्द्र ते.अस्ति सवधापते मदः ||

यः शग्मस्तुविशग्म ते रायो दामा मतीनाम |
सोमः सुतः … ||

येन वर्द्धो न शवसा तुरो न सवाभिरूतिभिः |
सोमः सुतः … ||

तयमु वो अप्रहणं गर्णीषे शवसस पतिम |
इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम ||

यं वर्धयन्तीद गिरः पतिं तुरस्य राधसः |
तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः ||

तद व उक्थस्य बर्हणेन्द्रायोपस्त्र्णीषणि |
विपो न यस्योतयो वि यद रोहन्ति सक्षितः ||

अविदद दक्षं मित्रो नवीयान पपानो देवेभ्यो वस्यो अचैत |
ससवान सतौलाभिर्धौतरीभिरुरुष्या पायुरभवत सखिभ्यः ||

रतस्य पथि वेधा अपायि शरिये मनांसि देवासो अक्रन |
दधानो नाम महो वचोभिर्वपुर्द्र्शये वेन्यो वयावः ||

दयुमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः |
वर्षीयो वयः कर्णुहि शचीभिर्धनस्य सातावस्मानविड्ढि ||

इन्द्र तुभ्यमिन मघवन्नभूम वयं दात्रे हरिवो मा विवेनः |
नकिरापिर्दद्र्शे मर्त्यत्रा किमङग रध्रचोदनन्त्वाहुः ||

मा जस्वने वर्षभ नो ररीथा मा ते रेवतः सख्ये रिषाम |
पूर्वीष ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन पर वर्हाप्र्णतः ||

उदभ्राणीव सतनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या |
तवमसि परदिवः कारुधाया मा तवादामान आ दभन्मघोनः ||

अध्वर्यो वीर पर महे सुतानामिन्द्राय भर स हयस्य राजा |
यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वाव्र्धे गर्णतां रषीणाम ||

अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वर्त्राण्यप्रती जघान |
तमु पर होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै ||

पाता सुतमिन्द्रो अस्तु सोमं हन्ता वर्त्रं वज्रेण मन्दसानः |
गन्ता यज्ञं परावतश्चिदछा वसुर्धीनामविता कारुधायाः ||

इदं तयत पात्रमिन्द्रपानमिन्द्रस्य परियमम्र्तमपायि |
मत्सद यथा सौमनसाय देवं वयस्मद दवेषो युयवद वयंहः ||

एना मन्दानो जहि शूर शत्रूञ जामिमजामिं मघवन्नमित्रान |
अभिषेणानभ्यादेदिशानान पराच इन्द्र पर मर्णाजही च ||

आसु षमा णो मघवन्निन्द्र पर्त्स्वस्मभ्यं महि वरिवः सुगं कः |
अपां तोकस्य तनयस्य जेष इन्द्र सूरीन कर्णुहिस्मा नो अर्धम ||

आ तवा हरयो वर्षणो युजाना वर्षरथासो वर्षरश्मयो.अत्याः |
अस्मत्राञ्चो वर्षणो वज्रवाहो वर्ष्णे मदाय सुयुजोवहन्तु ||

आ ते वर्षन वर्षणो दरोणमस्थुर्घ्र्तप्रुषो नोर्मयो मदन्तः |
इन्द्र पर तुभ्यं वर्षभिः सुतानां वर्ष्णे भरन्तिव्र्षभाय सोमम ||

वर्षासि दिवो वर्षभः पर्थिव्या वर्षा सिन्धूनां वर्षभस्तियानाम |
वर्ष्णे त इन्दुर्व्र्षभ पीपाय सवादू रसो मधुपेयो वराय ||

अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत |
अयं सवस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः ||

अयमक्र्णोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः |
अयं तरिधातु दिवि रोचनेषु तरितेषु विन्ददम्र्तं निगूळ्हम ||

अयं दयावाप्र्थिवी वि षकभायदयं रथमयुनक सप्तरश्मिम |
अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम ||

yo rayivo rayintamo yo dyumnairdyumnavattamaḥ |
somaḥ sutaḥ sa indra te.asti svadhāpate madaḥ ||

yaḥ śaghmastuviśaghma te rāyo dāmā matīnām |
somaḥ sutaḥ … ||

yena vṛddho na śavasā turo na svābhirūtibhiḥ |
somaḥ sutaḥ … ||

tyamu vo aprahaṇaṃ ghṛṇīṣe śavasas patim |
indraṃ viśvāsāhaṃ naraṃ maṃhiṣṭhaṃ viśvacarṣaṇim ||

yaṃ vardhayantīd ghiraḥ patiṃ turasya rādhasaḥ |
taminnvasya rodasī devī śuṣmaṃ saparyataḥ ||

tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi |
vipo na yasyotayo vi yad rohanti sakṣitaḥ ||

avidad dakṣaṃ mitro navīyān papāno devebhyo vasyo acait |
sasavān staulābhirdhautarībhiruruṣyā pāyurabhavat sakhibhyaḥ ||

ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran |
dadhāno nāma maho vacobhirvapurdṛśaye venyo vyāvaḥ ||

dyumattamaṃ dakṣaṃ dhehyasme sedhā janānāṃ pūrvīrarātīḥ |
varṣīyo vayaḥ kṛṇuhi śacībhirdhanasya sātāvasmānaviḍḍhi ||

indra tubhyamin maghavannabhūma vayaṃ dātre harivo mā vivenaḥ |
nakirāpirdadṛśe martyatrā kimaṅgha radhracodanantvāhuḥ ||

mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma |
pūrvīṣ ṭa indra niṣṣidho janeṣu jahyasuṣvīn pra vṛhāpṛṇataḥ ||

udabhrāṇīva stanayanniyartīndro rādhāṃsyaśvyāni ghavyā |
tvamasi pradivaḥ kārudhāyā mā tvādāmāna ā dabhanmaghonaḥ ||

adhvaryo vīra pra mahe sutānāmindrāya bhara sa hyasya rājā |
yaḥ pūrvyābhiruta nūtanābhirghīrbhirvāvṛdhe ghṛṇatāṃ ṛṣīṇām ||

asya made puru varpāṃsi vidvānindro vṛtrāṇyapratī jaghāna |
tamu pra hoṣi madhumantamasmai somaṃ vīrāya śipriṇe pibadhyai ||

pātā sutamindro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ |
ghantā yajñaṃ parāvataścidachā vasurdhīnāmavitā kārudhāyāḥ ||

idaṃ tyat pātramindrapānamindrasya priyamamṛtamapāyi |
matsad yathā saumanasāya devaṃ vyasmad dveṣo yuyavad vyaṃhaḥ ||

enā mandāno jahi śūra śatrūñ jāmimajāmiṃ maghavannamitrān |
abhiṣeṇānabhyādediśānān parāca indra pra mṛṇājahī ca ||

āsu ṣmā ṇo maghavannindra pṛtsvasmabhyaṃ mahi varivaḥ sughaṃ kaḥ |
apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhismā no ardham ||

ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo.atyāḥ |
asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujovahantu ||

ā te vṛṣan vṛṣaṇo droṇamasthurghṛtapruṣo normayo madantaḥ |
indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharantivṛṣabhāya somam ||

vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabhastiyānām |
vṛṣṇe ta indurvṛṣabha pīpāya svādū raso madhupeyo varāya ||

ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇimastabhāyat |
ayaṃ svasya piturāyudhānīnduramuṣṇādaśivasya māyāḥ ||

ayamakṛṇoduṣasaḥ supatnīrayaṃ sūrye adadhājjyotirantaḥ |
ayaṃ tridhātu divi rocaneṣu triteṣu vindadamṛtaṃ nighūḷham ||

ayaṃ dyāvāpṛthivī vi ṣkabhāyadayaṃ rathamayunak saptaraśmim |
ayaṃ ghoṣu śacyā pakvamantaḥ somo dādhāra daśayantramutsam ||

English Translation

Translated by Ralph T.H. Griffith

1. THAT which is wealthiest, Wealthy God in splendoursmost illustrious,
Soma is pressed: thy gladdening draught, Indra! libation’s Lord! is this.

2 Effectual, Most Effectual One! thine, as bestowing wealth of hymns,
Soma is pressed: thy gladdening draught, Indra! libation’s Lord! is this.

3 Wherewith thou art increased in strength, and conquerest with thy proper aids,
Soma is pressed: thy gladdening draught, Indra! libation’s Lord! is this.

4 Him for your sake I glorify as Lord of Strength who wrongeth none,
The Hero Indra, conquering all, Most Bounteous, God of all the tribes.

5 Those Goddesses, both Heaven and Earth, revere the power and might of him,
Him whom our songs increase in strength, the Lord of bounty swift to come.

6 To seat your Indra, I will spread abroad with power this song of praise.
The saving succours that abide in him, like songs, extend and grow.

7 A recent Friend, he found the skilful priest: he drank, and showed forth treasure from the Gods.
He conquered, borne by strong all-shaking mares, and was with far-spread power his friends’ Protector.

8 In course of Law the sapient juice was quaffed: the Deities to glory turned their mind.
Winning through hymns a lofty title, he, the Lovely, made his beauteous form apparent.

9 Bestow on us the most illustrious strength ward off men’s manifold malignities.
Give with thy might abundant vital force, and aid us graciously in gaining riches.

10 We turn to thee as Giver, liberal Indra. Lord of the Bay Steeds, be not thou ungracious.
No friend among mankind have we to lookto: why have men called thee him who spurs the niggard?

11 Give us not up, Strong Hero! to the hungry: unharmed be we whom thou, so rich, befriendest.
Full many a boon hast thou for men demolish those who present no gifts nor pour oblations.

12 As Indra thundering impels the rain-clouds, so doth he send us store of kine and horses.
Thou art of old the Cherisher of singers let not the rich who bring no gifts deceive thee.

13 Adbyaryu, hero, bring to mighty Indrafor he is King thereof-the pressed-out juices;
To him exalted by the hymns and praises, ancient and modern, of the singing Ṛṣis.

14 In the wild joy of this hath Indra, knowing full many a form, struck down resistless Vṛtras.
Proclaim aloud to him the savoury Soma so that the Hero, strong of jaw, may drink it.

15 May Indra drink this Soma poured to please him, and cheered therewith slay Vṛtra with his thunder.
Come to our sacrifice even from a distance, good lover of our songs, the bard’s Supporter.

16 The cup whence Indra drinks the draught is present: the Amṛta dear to Indra hath been drunken,
That it may cheer the God to gracious favour, and keep far from us hatred and affliction.

17 Therewith enraptured, Hero, slay our foemen, the unfriendly, Maghavan be they kin or strangers,
Those who still aim their hostile darts to smite us, turn them to flight, O Indra, crush and kill them.

18 O Indra Maghavan, in these our battles win easy paths for us and ample freedom.
That we may gain waters and seed and offspring, set thou our princes on thy side, O Indra.

19 Let thy Bay Stallions, harnessed, bring thee hither, Steeds with strong chariot and strong reins to hold them,
Strong Horses, speeding hither, bearing thunder, well-harnessed, for the strong exciting potion.

20 Beside the vat, Strong God! stand thy strong Horses, shining with holy oil, like waves exulting.
Indra, they bring to thee, the Strong and Mighty, Soma of juices shed by mighty press-stones.

21 Thou art the Bull of earth, the Bull of heaven, Bull of the rivers, Bull of standing waters.
For thee, the Strong, O Bull, hath Indu swollen. juice pleasant, sweet to drink, for thine election.

22 This God, with might, when first he had his being, with Indra for ally, held fast the Paṇi.
This Indu stole away the warlike weapons, and foiled the arts of his malignant father.

23 The Dawns he wedded to a glorious Consort, and set within the Sun the light that lights him.
He found in heaven, in the third lucid regions, the threefold Amṛta in its close concealment.

24 He stayed and held the heaven and earth asunder: the chariot with the sevenfold reins he harnessed.
This Soma Set with power within the milch-kine a spring whose ripe contents ten fingers empty.