HYMN XLIV. Soma Pavamana. – Rig Veda – Book 9

पर ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि |
अभि देवानयास्यः ||

मती जुष्टो धिया हितः सोमो हिन्वे परावति |
विप्रस्य धारया कविः ||

अयं देवेषु जाग्र्विः सुत एति पवित्र आ |
सोमो याति विचर्षणिः ||

स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम |
बर्हिष्माना विवासति ||

स नो भगाय वायवे विप्रवीरः सदाव्र्धः |
सोमो देवेष्वा यमत ||

स नो अद्य वसुत्तये करतुविद गातुवित्तमः |
वाजं जेषि शरवो बर्हत ||

pra ṇa indo mahe tana ūrmiṃ na bibhradarṣasi |
abhi devānayāsyaḥ ||

matī juṣṭo dhiyā hitaḥ somo hinve parāvati |
viprasya dhārayā kaviḥ ||

ayaṃ deveṣu jāghṛviḥ suta eti pavitra ā |
somo yāti vicarṣaṇiḥ ||

sa naḥ pavasva vājayuścakrāṇaścārumadhvaram |
barhiṣmānā vivāsati ||

sa no bhaghāya vāyave vipravīraḥ sadāvṛdhaḥ |
somo deveṣvā yamat ||

sa no adya vasuttaye kratuvid ghātuvittamaḥ |
vājaṃ jeṣi śravo bṛhat ||

English Translation

Translated by Ralph T.H. Griffith

1. INDU, to us for this great rite, bearing as ’twere thy wave to Gods,
Unwearied, thou art flowing forQh.

2 Pleased with the hymn, impelled by prayer, Soma is hurried far away,
The Wise One in the Singer’s stream.,

3 Watchful among the. gods, this juice advances to the cleansing sieve
Soma, most active, travels on.

4 Flow onward, seeking strength for us, embellishing the sacrifice:
The priest with trimmed grass calleth thee.

5 May Soma, ever bringing power to Bhaga and to Vāyu, Sage
And Hero, lead us to the Gods.

6 So, to increase our wealth to-day, Inspirer, best of Furtherers,
Win for us strength and high renown.