HYMN XLIX. Soma Pavamana. – Rig Veda – Book 9

पवस्व वर्ष्टिमा सु नो.अपामूर्मिं दिवस परि |
अयक्ष्मा बर्हतीरिषः ||

तया पवस्व धारया यया गाव इहागमन |
जन्यास उप नो गर्हम ||

घर्तं पवस्व धारया यज्ञेषु देववीतमः |
अस्मभ्यं वर्ष्टिमा पव ||

स न ऊर्जे वयव्ययं पवित्रं धाव धारया |
देवासः शर्णवन हि कम ||

पवमानो असिष्यदद रक्षांस्यपजङघनत |
परत्नवद रोचयन रुचः ||

pavasva vṛṣṭimā su no.apāmūrmiṃ divas pari |
ayakṣmā bṛhatīriṣaḥ ||

tayā pavasva dhārayā yayā ghāva ihāghaman |
janyāsa upa no ghṛham ||

ghṛtaṃ pavasva dhārayā yajñeṣu devavītamaḥ |
asmabhyaṃ vṛṣṭimā pava ||

sa na ūrje vyavyayaṃ pavitraṃ dhāva dhārayā |
devāsaḥ śṛṇavan hi kam ||

pavamāno asiṣyadad rakṣāṃsyapajaṅghanat |
pratnavad rocayan rucaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. Poust down the rain upon us, pour a wave of waters from the sky,
And plenteous store of wholesome fbod.

2 Flow onward with that stream of thine, whereby the cows have come to us,
The kine of strangers to our home.

3 Chief Friend of Gods in sacred rites, pour on us fatness with thy stream,
Ppur down on us a flood of rain.

4 To give us vigour, with thy stream run through the fleecy straining-cloth
For verily the Gods will bear.

5 Onward hath Pavamana flowed and beaten off the Rākṣasas,
Flashing out splendour as of old.