HYMN XLIX. Waters – Rig Veda – Book 7

समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः |
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु ||

या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः |
समुद्रार्था याः शुचयः पावकास्ता आपो .. . ||

यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम |
मधुश्चुतः शुचयो याः पावकास्ता आपो … ||

यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति |
वैश्वानरो यास्वग्निः परविष्टस्ता आपो … ||

samudrajyeṣṭhāḥ salilasya madhyāt punānā yantyaniviśamānāḥ |
indro yā vajrī vṛṣabho rarāda tā āpo devīrihamāmavantu ||

yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayaṃjāḥ |
samudrārthā yāḥ śucayaḥ pāvakāstā āpo .. . ||

yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām |
madhuścutaḥ śucayo yāḥ pāvakāstā āpo … ||

yāsu rājā varuṇo yāsu somo viśve devā yāsūrjaṃ madanti |
vaiśvānaro yāsvaghniḥ praviṣṭastā āpo … ||

English Translation

Translated by Ralph T.H. Griffith

1. FORTH from the middle of the flood the Waters-their chief the Sea-flow cleansing, never sleeping.
Indra, the Bull, the Thunderer, dug their channels: here let those Waters, Goddesses, protect me.

2 Waters which come from heaven, or those that wander dug from the earth, or flowing free by nature,
Bright, purifying, speeding to the Ocean, here let those Waters. Goddesses, protect me.

3 Those amid whom goes Varuṇa the Sovran, he who discriminates men’s truth and falsehood-
Distilling meath, the bright, the purifying, here let those Waters, Goddesses, protect me.

4 They from whom Varuṇa the King, and Soma, and all the Deities drink strength and vigour,
They into whom Vaiśvānara Agni entered, here let those Waters, Goddesses, protect Me.