HYMN XLVI. Agni. – Rig Veda – Book 10

पर होता जातो महान नभोविन नर्षद्वा सीददपामुपस्थे |
दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाः ||

इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु गमन |
गुहा चतन्तमुशिजो नमोभिरिछन्तो धीराभ्र्गवो.अविन्दन ||

इमं तरितो भूर्यविन्ददिछन वैभूवसो मूर्धन्यघ्न्यायाः |
स शेव्र्धो जात आ हर्म्येषु नाभिर्युवाभवति रोचनस्य ||

मन्द्रं होतारमुशिजो नमोभिः पराञ्चं यज्ञं नेतारमध्वराणाम |
विशामक्र्ण्वन्नरतिं पावकं हव्यवाहन्दधतो मानुषेषु ||

पर भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणम |
नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम ||

नि पस्त्यासु तरित सतभूयन परिवीतो योनौ सीददन्तः |
अतः संग्र्भ्या विशां दमूना विधर्मणायन्त्रैरीयतेनॄन ||

अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः |
शवितीचयः शवात्रासो भुरण्यवो वनर्षदो वायवो नसोमाः ||

पर जिह्वया भरते वेपो अग्निः पर वयुनानि चेतसाप्र्थिव्याः |
तमायवः शुचयन्तं पावकं मन्द्रंहोतारं दधिरे यजिष्ठम ||

दयावा यमग्निं पर्थिवी जनिष्टामापस्त्वष्टा भर्गवोयं सहोभिः |
ईळेन्यं परथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम ||

यं तवा देवा दधिरे हव्यवाहं पुरुस्प्र्हो मानुषासोयजत्रम |
स यामन्नग्ने सतुवते वयो धाः पर देवयन्यशसः सं हि पूर्वीः ||

pra hotā jāto mahān nabhovin nṛṣadvā sīdadapāmupasthe |
dadhiryo dhāyi sa te vayāṃsi yantā vasūni vidhatetanūpāḥ ||

imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭaṃ padairanu ghman |
ghuhā catantamuśijo namobhirichanto dhīrābhṛghavo.avindan ||

imaṃ trito bhūryavindadichan vaibhūvaso mūrdhanyaghnyāyāḥ |
sa śevṛdho jāta ā harmyeṣu nābhiryuvābhavati rocanasya ||

mandraṃ hotāramuśijo namobhiḥ prāñcaṃ yajñaṃ netāramadhvarāṇām |
viśāmakṛṇvannaratiṃ pāvakaṃ havyavāhandadhato mānuṣeṣu ||

pra bhūrjayantaṃ mahāṃ vipodhāṃ mūrā amūraṃ purāndarmāṇam |
nayanto gharbhaṃ vanāṃ dhiyaṃ dhurhiriśmaśruṃ nārvāṇaṃ dhanarcam ||

ni pastyāsu trita stabhūyan parivīto yonau sīdadantaḥ |
ataḥ saṃghṛbhyā viśāṃ damūnā vidharmaṇāyantrairīyatenṝn ||

asyājarāso damāmaritrā arcaddhūmāso aghnayaḥ pāvakāḥ |
śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo nasomāḥ ||

pra jihvayā bharate vepo aghniḥ pra vayunāni cetasāpṛthivyāḥ |
tamāyavaḥ śucayantaṃ pāvakaṃ mandraṃhotāraṃ dadhire yajiṣṭham ||

dyāvā yamaghniṃ pṛthivī janiṣṭāmāpastvaṣṭā bhṛghavoyaṃ sahobhiḥ |
īḷenyaṃ prathamaṃ mātariśvā devāstatakṣurmanave yajatram ||

yaṃ tvā devā dadhire havyavāhaṃ puruspṛho mānuṣāsoyajatram |
sa yāmannaghne stuvate vayo dhāḥ pra devayanyaśasaḥ saṃ hi pūrvīḥ ||

English Translation

Translated by Ralph T.H. Griffith

 

1. STABLISHED for thee, to lend thee vital forces, Giver of wealth, Guard of his servant’s body.
The Great Priest, born, who knows the clouds, Abider with men, is seated in the lap of waters.

2 Worshipping, seeking him with adoration like some lost creature followed by its footprints,
Wise Bhṛgus, yearning in their hearts, pursued him, and found him lurking where the floods are gathered.

3 On the Cow’s forehead, with laborious searching, Trita, the offspring of Vibhiavas, found him.
Born in our houses, Youthful, joy-bestower, he now becomes the central point of brightness.

4 Yearning, with homage, they have set and made him blithe Priest among mankind, oblation-bearer,
Leader of rites and Purifier, envoy of men, as sacrifice that still advances.

5 The foolish brought the ne’er-bewildered forward, great, Victor, Song-inspirer, Fort-destroyer.
Leading the Youth gold-bearded, like a courser gleaming with wealth, they turned their hymn to profit.

6 Holding his station firmly in the houses, Trita sat down within his home surrounded
Thence, as Law bids, departs the Tribes’ Companion having collected men with no compulsion.

7 His are the fires, eternal, purifying, that make the houses move, whose smoke is shining,
White, waxing in their strength, for ever stirring, and sitting in the wood; like winds are Somas.

8 The tongue of Agni bears away the praisesong, and, through his care for Earth, her operations.
Him, bright and radiant, living men have stablished as their blithe Priest, the Chief of Sacrificers.

9 That Agni, him whom Heaven and Earth engendered, the Waters. Tvaṣṭar, and with might, the Bhṛgus,
Him Mātariśvan and the Gods have fashioned holy for man and first to be entreated.

10 Agni, whom Gods have made oblationbearer, and much-desiring men regard as holy,
Give life to him who lauds thee when he worships, and then shall glorious men in troops adore thee.