HYMN XLVI. Indra: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

युध्मस्य ते वर्षभस्य सवराज उग्रस्य यून सथविरस्य घर्ष्वेः |
अजूर्यतो वज्रिणो वीर्याणीन्द्र शरुतस्य महतो महानि ||

महानसि महिष वर्ष्ण्येभिर्धनस्प्र्दुग्र सहमानो अन्यान |
एको विश्वस्य भुवनस्य राजा स योधया च कषयया च जनान ||

पर मात्राभी रिरिचे रोचमानः पर देवेभिर्विश्वतो अप्रतीतः |
पर मज्मना दिव इन्द्रः पर्थिव्याः परोरोर्महो अन्तरिक्षाद रजीषी ||

उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम |
इन्द्रं सोमासः परदिवि सुतासः समुद्रं न सरवता विशन्ति ||

यं सोममिन्द्र पर्थिवीद्यावा गर्भं न माता बिभ्र्तस्त्वाया |
तं ते हिन्वन्ति तमु ते मर्जन्त्यध्वर्यवो वर्षभ पातवा उ ||

yudhmasya te vṛṣabhasya svarāja ughrasya yūna sthavirasya ghṛṣveḥ |
ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni ||

mahānasi mahiṣa vṛṣṇyebhirdhanaspṛdughra sahamāno anyān |
eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān ||

pra mātrābhī ririce rocamānaḥ pra devebhirviśvato apratītaḥ |
pra majmanā diva indraḥ pṛthivyāḥ prorormaho antarikṣād ṛjīṣī ||

uruṃ ghabhīraṃ januṣābhyughraṃ viśvavyacasamavataṃ matīnām |
indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravataā viśanti ||

yaṃ somamindra pṛthivīdyāvā gharbhaṃ na mātā bibhṛtastvāyā |
taṃ te hinvanti tamu te mṛjantyadhvaryavo vṛṣabha pātavā u ||

English Translation

Translated by Ralph T.H. Griffith

1. OF thee, the Bull, the Warrior, Sovran Ruler, joyous and fierce, ancient and ever youthful,
The undecaying One who wields the thunder, renowned and great, great are the exploits, Indra.

2 Great art thou, Mighty Lord, through manly vigour, O fierce One, gathering spoil, subduing others,
Thyself alone the universe’s Sovran: so send forth men to combat and to rest them.

3 He hath surpassed all measure in his brightness, yea, and the Gods, for none may be his equal.
Impetuous Indra in his might cxccedcth wide vast mid-air and heaven and earth together.

4 To Indra, even as rivers to the ocean, flow forth from days of old the Soma juices;
To him wide deep and mighty from his birth-time, the well of holy thoughts, aIl-comprehending.

5 The Soma, Indra, which the earth and heaven bear for thee as a mother bears her infant,
This they send forth to thee, this, vigorous Hero! Adhvaryus purify for thee to drink of.