HYMN XLVI. Vāyu. Indra-Vāyu: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

अग्रम पिबा मधूनां सुतं वायो दिविष्टिषु |
तवं हि पूर्वपा असि ||

शतेना नो अभिष्टिभिर नियुत्वां इन्द्रसारथिः |
वायो सुतस्य तर्म्पतम ||

आ वां सहस्रं हरय इन्द्रवायू अभि परयः |
वहन्तु सोमपीतये ||

रथं हिरण्यवन्धुरम इन्द्रवायू सवध्वरम |
आ हि सथाथो दिविस्प्र्शम ||

रथेन पर्थुपाजसा दाश्वांसम उप गछतम |
इन्द्रवायू इहा गतम ||

इन्द्रवायू अयं सुतस तं देवेभिः सजोषसा |
पिबतं दाशुषो गर्हे ||

इह परयाणम अस्तु वाम इन्द्रवायू विमोचनम |
इह वां सोमपीतये ||

aghram pibā madhūnāṃ sutaṃ vāyo diviṣṭiṣu |
tvaṃ hi pūrvapā asi ||

śatenā no abhiṣṭibhir niyutvāṃ indrasārathiḥ |
vāyo sutasya tṛmpatam ||

ā vāṃ sahasraṃ haraya indravāyū abhi prayaḥ |
vahantu somapītaye ||

rathaṃ hiraṇyavandhuram indravāyū svadhvaram |
ā hi sthātho divispṛśam ||

rathena pṛthupājasā dāśvāṃsam upa ghachatam |
indravāyū ihā ghatam ||

indravāyū ayaṃ sutas taṃ devebhiḥ sajoṣasā |
pibataṃ dāśuṣo ghṛhe ||

iha prayāṇam astu vām indravāyū vimocanam |
iha vāṃ somapītaye ||

English Translation

Translated by Ralph T.H. Griffith

1. DRINK the best draught of Soma-juice, O Vāyu, at our holy rites:
For thou art he who drinketh first.

2 Come, team-drawn, with thy hundred helps, with Indra, seated in the car,
Vāyu, and drink your fill of juice.

3 May steeds a thousand bring you both, Indra. and Vāyu, hitherward
To drink the Soma, to the feast.

4 For ye, O Indra-Vāyu, mount the golden-seated car that aids
The sacrifice, that reaches heaven.

5 On far-refulgent chariot come unto the man who offers gifts:
Come, Indra-Vāyu, hitherward.

6 Here, Indra-Vāyu, is the juice: drink it, accordant with the Gods,
Within the giver’s dwelling-place.

7 Hither, O Indra-Vāyu, be your journey here unyoke your steeds,
Here for your draught of Soma juice.