HYMN XLVI. Viśvedevas: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

हयो न विद्वां अयुजि सवयं धुरि तां वहामि परतरणीम अवस्युवम |
नास्या वश्मि विमुचं नाव्र्तम पुनर विद्वान पथः पुरेत रजु नेषति ||

अग्न इन्द्र वरुण मित्र देवाः शर्धः पर यन्त मारुतोत विष्णो |
उभा नासत्या रुद्रो अध गनाः पूषा भगः सरस्वती जुषन्त ||

इन्द्राग्नी मित्रावरुणादितिं सवः पर्थिवीं दयाम मरुतः पर्वतां अपः |
हुवे विष्णुम पूषणम बरह्मणस पतिम भगं नु शंसं सवितारम ऊतये ||

उत नो विष्णुर उत वातो अस्रिधो दरविणोदा उत सोमो मयस करत |
उत रभव उत राये नो अश्विनोत तवष्टोत विभ्वानु मंसते ||

उत तयन नो मारुतं शर्ध आ गमद दिविक्षयं यजतम बर्हिर आसदे |
बर्हस्पतिः शर्म पूषोत नो यमद वरूथ्यं वरुणो मित्रो अर्यमा ||

उत तये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस तरामणे भुवन |
भगो विभक्ता शवसावसा गमद उरुव्यचा अदितिः शरोतु मे हवम ||

देवानाम पत्नीर उशतीर अवन्तु नः परावन्तु नस तुजये वाजसातये |
याः पार्थिवासो या अपाम अपि वरते ता नो देवीः सुहवाः शर्म यछत ||

उत गना वयन्तु देवपत्नीर इन्द्राण्य अग्नाय्य अश्विनी राट |
आ रोदसी वरुणानी शर्णोतु वयन्तु देवीर य रतुर जनीनाम ||

hayo na vidvāṃ ayuji svayaṃ dhuri tāṃ vahāmi prataraṇīm avasyuvam |
nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati ||

aghna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo |
ubhā nāsatyā rudro adha ghnāḥ pūṣā bhaghaḥ sarasvatī juṣanta ||

indrāghnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṃ apaḥ |
huve viṣṇum pūṣaṇam brahmaṇas patim bhaghaṃ nu śaṃsaṃ savitāram ūtaye ||

uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat |
uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate ||

uta tyan no mārutaṃ śardha ā ghamad divikṣayaṃ yajatam barhir āsade |
bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā ||

uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyas trāmaṇe bhuvan |
bhagho vibhaktā śavasāvasā ghamad uruvyacā aditiḥ śrotu me havam ||

devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye |
yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yachata ||

uta ghnā vyantu devapatnīr indrāṇy aghnāyy aśvinī rāṭ |
ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām ||

English Translation

Translated by Ralph T.H. Griffith

1. WELL knowing I have bound me, horselike, to the pole: I carry that which bears as on and gives us help.
I seek for no release, no turning back therefrom. May he who knows the way, the Leader, guide me straight.

2 O Agni, Indra, Varuṇa, and Mitra, give, O ye Gods, and Marut host, and Viṣṇu.
May both Nāsatyas, Rudra, heavenly Matrons, Pūṣan, Sarasvatī, Bhaga, accept us.

3 Indra and Agni, Mitra, Varuṇa, Aditi, the Waters, Mountains, Maruts, Sky, and Earth and Heaven,
Viṣṇu I call, Pūṣan, and Brahmaṇaspati, and Bhaga, Samsa, Savitar that they may help.

4 May Viṣṇu also and Vāta who injures none, and Soma granter of possessions give us joy;
And may the Ṛbhus and the Aśvins, Tvaṣṭar and Vibhvan remember us so that we may have wealth.

5 So may the band of Maruts dwelling in the sky, the holy, come to us to sit on sacred grass;
Bṛhaspati and Pūṣan grant us sure defence, Varuṇa, Mitra, Aryaman guard and shelter us.

6 And may the Mountains famed in noble eulogies, and the fair-gleaming Rivers keep us safe from harm.
May Bhaga the Dispenser come with power and grace, and far-pervading Aditi listen to my call.

7 May the Gods’ Spouses aid us of their own freewill, aid us to offspring and the winning of the spoil.
Grant us protection, O ye gracious Goddesses, ye who are on the earth or in the waters’ realm.

8 May the Dames, wives of Gods, enjoy our presents, Rat, Aśvini, Agnāyī, and Indrāṇī.
May Rodasī and Varuṇānī hear us, and Goddesses come at the Matrons’ season.