HYMN XLVII. Aśvins: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

अयं वां मधुमत्तमः सुतः सोम रताव्र्धा |
तमश्विना पिबतं तिरोह्न्यं धत्तं रत्नानि दाशुशे ||

तरिवन्धुरेण तरिव्र्ता सुपेशसा रथेना यातमश्विना |
कण्वासो वां बरह्म कर्ण्वन्त्यध्वरे तेषां सु शर्णुतं हवम ||

अश्विना मधुमत्तमं पातं सोमं रताव्र्धा |
अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गछतम ||

तरिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम |
कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ||

याभिः कण्वमभिष्टिभिः परावतं युवमश्विना |
ताभिः षवस्मानवतं शुभस पती पातं सोमं रताव्र्धा ||

सुदासे दस्रा वसु बिभ्रता रथे पर्क्षो वहतमश्विना |
रयिं समुद्रादुत वा दिवस पर्यस्मे धत्तं पुरुस्प्र्हम ||

यन नासत्या परावति यद वा सथो अधि तुर्वशे |
अतो रथेन सुव्र्ता न आ गतं साकं सूर्यस्य रश्मिभिः ||

अर्वाञ्चा वां सप्तयो.अध्वरश्रियो वहन्तु सवनेदुप |
इषं पर्ञ्चन्ता सुक्र्ते सुदानव आ बर्हिः सीदतं नरा ||

तेन नासत्या गतं रथेन सूर्यत्वचा |
येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये ||

उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि हवयामहे |
शश्वत कण्वानां सदसि परिये हि कं सोमं पपथुरश्विना ||

 

ayaṃ vāṃ madhumattamaḥ sutaḥ soma ṛtāvṛdhā |
tamaśvinā pibataṃ tiroahnyaṃ dhattaṃ ratnāni dāśuśe ||

trivandhureṇa trivṛtā supeśasā rathenā yātamaśvinā |
kaṇvāso vāṃ brahma kṛṇvantyadhvare teṣāṃ su śṛṇutaṃ havam ||

aśvinā madhumattamaṃ pātaṃ somaṃ ṛtāvṛdhā |
athādya dasrā vasu bibhratā rathe dāśvāṃsamupa ghachatam ||

triṣadhasthe barhiṣi viśvavedasā madhvā yajñaṃ mimikṣatam |
kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā ||

yābhiḥ kaṇvamabhiṣṭibhiḥ prāvataṃ yuvamaśvinā |
tābhiḥ ṣvasmānavataṃ śubhas patī pātaṃ somaṃ ṛtāvṛdhā ||

sudāse dasrā vasu bibhratā rathe pṛkṣo vahatamaśvinā |
rayiṃ samudrāduta vā divas paryasme dhattaṃ puruspṛham ||

yan nāsatyā parāvati yad vā stho adhi turvaśe |
ato rathena suvṛtā na ā ghataṃ sākaṃ sūryasya raśmibhiḥ ||

arvāñcā vāṃ saptayo.adhvaraśriyo vahantu savanedupa |
iṣaṃ pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā ||

tena nāsatyā ghataṃ rathena sūryatvacā |
yena śaśvadūhathurdāśuṣe vasu madhvaḥ somasya pītaye ||

ukthebhirarvāghavase purūvasū arkaiśca ni hvayāmahe |
śaśvat kaṇvānāṃ sadasi priye hi kaṃ somaṃ papathuraśvinā ||

English Translation

Translated by Ralph T.H. Griffith

1 AŚVINS, for you who strengthen Law this sweetest Soma hath been shed.
Drink this expressed ere yesterday and give riches to him who offers it.

2 Come, O ye Aśvins, mounted on your triple car three-seated, beautiful of form
To you at sacrifice the Kaṇvas send the prayer: graciously listen to their call.

3 O Aśvins, ye who strengthen Law, drink ye this sweetest Soma juice.
Borne on your wealth-fraught car come ye this day to him who offers, ye of wondrous deeds.

4 Omniscient Aśvins, on the thrice-heaped grass bedew with the sweet juice the sacrifice.
The sons of Kaṇva, striving heavenward, call on you with draughts of Soma juice out-poured.

5 O Aśvins, with those aids wherewith ye guarded Kaṇva carefully,
Keep us, O Lords of Splendour: drink the Soma juice, ye strengtheners of holy law.

6 O Mighty Ones, ye gave Sudās abundant food, brought on your treasure-laden car;
So now vouchsafe to us the wealth which many crave, either from heaven or from the sea.

7 Nāsatyas, whether ye be far away or close to Turvaśa,
Borne on your lightly-rolling chariot come to us, together with the sunbeams come.

8 So let your coursers, ornaments of sacrifice, bring you to our libations here.
Bestowing food on him who acts and gives aright, sit, Chiefs, upon the sacred grass.

9 Come, O Nāsatyas, on your car decked with a sunbright canopy,
Whereon ye ever bring wealth to the worshipper, to drink the Soma’s pleasant juice.

10 With lauds and songs of praise we call them down to us, that they, most rich, may succour us;
For ye have ever in the Kaṇvas’ well-loved house, O Aśvins, drunk the Soma juice.