HYMN XLVIII. Ṛbhus – Rig Veda – Book 7

रभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य |
आ वो.अर्वाचः करतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ||

रभुरभुभिरभि वः सयाम विभ्वो विभुभिः शवसा शवांसि |
वाजो अस्मानवतु वाजसाताविन्द्रेण युजा तरुषेमव्र्त्रम ||

ते चिद धि पूर्वीरभि सन्ति शासा विश्वानर्य उपरताति वन्वन |
इन्द्रो विभ्वान रभुक्षा वाजो अर्यः शत्रोर्मिथत्या कर्णवन वि नर्म्णम ||

नू देवासो वरिवः कर्तना नो भूत नो विश्वे.अवसे सजोषाः |
समस्मे इषं वसवो ददीरन यूयं पात … ||

ṛbhukṣaṇo vājā mādayadhvamasme naro maghavānaḥ sutasya |
ā vo.arvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu ||

ṛbhurbhubhirabhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṃsi |
vājo asmānavatu vājasātāvindreṇa yujā taruṣemavṛtram ||

te cid dhi pūrvīrabhi santi śāsā viśvānarya uparatāti vanvan |
indro vibhvān ṛbhukṣā vājo aryaḥ śatrormithatyā kṛṇavan vi nṛmṇam ||

nū devāso varivaḥ kartanā no bhūta no viśve.avase sajoṣāḥ |
samasme iṣaṃ vasavo dadīran yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. YE liberal Heroes, Vājas and Ṛbhukṣans, come and delight you with our flowing Soma.
May your strength, Vibhus, as ye come to meet us, turn hitherward your car that brings men profit.

2 May we as Ṛbhu with your Ṛbhus conquer strength with our strength, as Vibhus with the Vibhus.
May Vāja aid us in the fight for booty, and helped by Indra may we quell the foeman.

3 For they rule many tribes with high dominion, and conquer all their foes in close encounter.
May Indra, Vibhvan, Vāja, and Ṛbhukṣan destroy by turns the wicked foeman’s valour.

4 Now, Deities, give us ample room and freedom: be all of you, one-minded, our protection.
So let the Vasus grant us strength and vigour. Preserve us evermore, ye Gods, with blessings.