HYMN XLVIII. Vāyu: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

विहि होत्रा अवीता विपो न रायो अर्यः |
वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये ||

निर्युवाणो अशस्तीर नियुत्वां इन्द्रसारथिः |
वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये ||

अनु कर्ष्णे वसुधिती येमाते विश्वपेशसा |
वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये ||

वहन्तु तवा मनोयुजो युक्तासो नवतिर नव |
वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये ||

वायो शतं हरीणां युवस्व पोष्याणाम |
उत वा ते सहस्रिणो रथ आ यातु पाजसा ||

vihi hotrā avītā vipo na rāyo aryaḥ |
vāyav ā candreṇa rathena yāhi sutasya pītaye ||

niryuvāṇo aśastīr niyutvāṃ indrasārathiḥ |
vāyav ā candreṇa rathena yāhi sutasya pītaye ||

anu kṛṣṇe vasudhitī yemāte viśvapeśasā |
vāyav ā candreṇa rathena yāhi sutasya pītaye ||

vahantu tvā manoyujo yuktāso navatir nava |
vāyav ā candreṇa rathena yāhi sutasya pītaye ||

vāyo śataṃ harīṇāṃ yuvasva poṣyāṇām |
uta vā te sahasriṇo ratha ā yātu pājasā ||

English Translation

Translated by Ralph T.H. Griffith

1. TASTE offerings never tasted yet, as bards enjoy the foeman’s wealth.
O Vāyu, on refulgent car come to the drinking of the juice.

2 Removing curses, drawn by teams, with Indra, seated by thy side,
O Vāyu, on refulgent car come to the drinking of the juice.

3 The two dark treasuries of wealth that wear
all beauties wait on thee.
O Vāyu, on refulgent car come to the drinking of the juice.

4 May nine-and-ninety harnessed steeds who yoke them at thy will bring thee.
O Vāyu, on refulgent car come to the drinking of the juice.

5 Harness, O Vāyu, to thy car a hundred well-fed tawny steeds,
Yea, or a thousand steeds, and let thy chariot come to us with might.