HYMN XLVIL Vāyu. Indra-Vāyu: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु |
आ याहि सोमपीतये सपार्हो देव नियुत्वता ||

इन्द्रश च वायव एषां सोमानाम पीतिम अर्हथः |
युवां हि यन्तीन्दवो निम्नम आपो न सध्र्यक ||

वायव इन्द्रश च शुष्मिणा सरथं शवसस पती |
नियुत्वन्ता न ऊतय आ यातं सोमपीतये ||

या वां सन्ति पुरुस्प्र्हो नियुतो दाशुषे नरा |
अस्मे ता यज्ञवाहसेन्द्रवायू नि यछतम ||

vāyo śukro ayāmi te madhvo aghraṃ diviṣṭiṣu |
ā yāhi somapītaye spārho deva niyutvatā ||

indraś ca vāyav eṣāṃ somānām pītim arhathaḥ |
yuvāṃ hi yantīndavo nimnam āpo na sadhryak ||

vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī |
niyutvantā na ūtaya ā yātaṃ somapītaye ||

yā vāṃ santi puruspṛho niyuto dāśuṣe narā |
asme tā yajñavāhasendravāyū ni yachatam ||

English Translation

Translated by Ralph T.H. Griffith

1. Vāyu, the bright is offered thee, best of the meath at holy rites.
Come thou to drink the Soma juice, God, longed-for, on thy team-drawn car.

2 O Vāyu, thou and Indra are meet drinkers of these Soma-draughts,
For unto you the drops proceed as waters gather to the vale.

3 O Indra-Vāyu, mighty Twain, speeding together, Lords of Strength,
Come to our succour with your team, that ye may drink the Soma juice.

4 The longed-for teams which ye possess, O Heroes, for the worshipper,
Turn to us, Indra-Vāyu, ye to whom the sacrifice is paid.