HYMN XVI. Indra: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

आ तवा वहन्तु हरयो वर्षणं सोमपीतये |
इन्द्र तवा सूरचक्षसः ||

इमा धाना घर्तस्नुवो हरी इहोप वक्षतः |
इन्द्रं सुखतमे रथे ||

इन्द्रं परातर्हवामह इन्द्रं परयत्यध्वरे |
इन्द्रं सोमस्य पीतये ||

उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः |
सुते हि तवाहवामहे ||

सेमं न सतोमं आ गह्युपेदं सवनं सुतम |
गौरो नत्र्षितः पिब ||

इमे सोमास इन्दवः सुतासो अधि बर्हिषि |
तानिन्द्र सहसेपिब ||

अयं ते सतोमो अग्रियो हर्दिस्प्र्गस्तु शन्तमः |
अथा सोमंसुतं पिब ||

विश्वमित सवनं सुतमिन्द्रो मदाय गछति |
वर्त्रहा सोमपीतये ||

सेमं नः काममा पर्ण गोभिरश्वैः शतक्रतो |
सतवाम तवा सवाध्यः ||

ā tvā vahantu harayo vṛṣaṇaṃ somapītaye |
indra tvā sūracakṣasaḥ ||

imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ |
indraṃ sukhatame rathe ||

indraṃ prātarhavāmaha indraṃ prayatyadhvare |
indraṃ somasya pītaye ||

upa naḥ sutamā ghahi haribhirindra keśibhiḥ |
sute hi tvāhavāmahe ||

semaṃ na stomaṃ ā ghahyupedaṃ savanaṃ sutam |
ghauro natṛṣitaḥ piba ||

ime somāsa indavaḥ sutāso adhi barhiṣi |
tānindra sahasepiba ||

ayaṃ te stomo aghriyo hṛdispṛghastu śantamaḥ |
athā somaṃsutaṃ piba ||

viśvamit savanaṃ sutamindro madāya ghachati |
vṛtrahā somapītaye ||

semaṃ naḥ kāmamā pṛṇa ghobhiraśvaiḥ śatakrato |
stavāma tvā svādhyaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1 LET thy Bay Steeds bring thee, the Strong, hither to drink the Soma draught—
Those, Indra, who are bright as suns.

2 Here are the grains bedewed with oil: hither let the Bay Coursers bring
Indra upon his easiest car.

3 Indra at early morn we call, Indra in course of sacrifice,
Indra to drink the Soma juice.

4 Come hither, with thy long-maned Steeds, O Indra, to he draught we pour
We call thee when the juice is shed.

5 Come thou to this our song of praise, to the libation poured for thee
Drink of it like a stag athirst.

6 Here are the drops of Soma juice expressed on sacred grass: thereof
Drink, Indra, to increase thy might.

7 Welcome to thee be this our hymn, reaching thy heart, most excellent:
Then drink the Soma juice expressed.

8 To every draught of pressed-out juice Indra, the Vṛtra-slayer, comes,
To drink the Soma for delight.

9 Fulfil, O Śatakratu, all our wish with horses and with kine:
With holy thoughts we sing thy praise.