HYMN XVII. Agni: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

समिध्यमानः परथमानु धर्मा समक्तुभिरज्यते विश्ववारः |
शोचिष्केशो घर्तनिर्णिक पावकः सुयज्ञो अग्निर्यजथाय देवान ||

यथायजो होत्रमग्ने पर्थिव्या यथा दिवो जातवेदश्चिकित्वान |
एवानेन हविषा यक्षि देवान मनुष्वद यज्ञं पर तिरेममद्य ||

तरीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने |
ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ||

अग्निं सुदीतिं सुद्र्शं गर्णन्तो नमस्यामस्त्वेड्यं जातवेदः |
तवां दूतमरतिं हव्यवाहं देवा अक्र्ण्वन्नम्र्तस्य नाभिम ||
यस्त्वद धोता पूर्वो अग्ने यजीयान दविता च सत्ता सवधया च शम्भुः तस्यानु धर्म पर यजा चिकित्वो.अथ नो धा अध्वरं देववीतौ ||

samidhyamānaḥ prathamānu dharmā samaktubhirajyate viśvavāraḥ |
śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño aghniryajathāya devān ||

yathāyajo hotramaghne pṛthivyā yathā divo jātavedaścikitvān |
evānena haviṣā yakṣi devān manuṣvad yajñaṃ pra tiremamadya ||

trīṇyāyūṃṣi tava jātavedastisra ājānīruṣasaste aghne |
tābhirdevānāmavo yakṣi vidvānathā bhava yajamānāya śaṃ yoḥ ||

aghniṃ sudītiṃ sudṛśaṃ ghṛṇanto namasyāmastveḍyaṃ jātavedaḥ |
tvāṃ dūtamaratiṃ havyavāhaṃ devā akṛṇvannamṛtasya nābhim ||
yastvad dhotā pūrvo aghne yajīyān dvitā ca sattā svadhayā ca śambhuḥ tasyānu dharma pra yajā cikitvo.atha no dhā adhvaraṃ devavītau ||’

English Translation

Translated by Ralph T.H. Griffith

1. DULY enkindled after ancient customs, bringing all treasures, he is balmed with unguents,—
Flame-haired, oil-clad, the purifying Agni, skilled in fair rites, to bring the Gods for worship.

2 As thou, O Agni, skilful Jātavedas, hast sacrificed as Priest of Earth, of Heaven,
So with this offering bring the Gods, and prosper this sacrifice today as erst for Manu.

3 Three are thy times of life, O Jātavedas, and the three mornings are thy births, O Agni.
With these, well-knowing, grant the Gods’ kind favour, and help in stir and stress the man who worships.

4 Agni most bright and fair with song we honour, yea, the adorable, O Jātavedas.
Thee, envoy, messenger, oblation-bearer, the Gods have made centre of life eternal.

5 That Priest before thee, yet more skilled in worship, stablished of old, health-giver by his nature,—
After his custom offer, thou who knowest, and lay our sacrifice where Gods may taste it.